________________
श्रीस्थानाङ्ग
सूत्र
दीपिका वृतिः ।
॥३८१ ॥
Jain Education International
दवोचत् -- तर्पणालोडिकयेति, सक्त्वालोडनेन जलाद्यालोडितसक्तुभिरित्यर्थः, ततो धूर्त्तः साक्षिण आहृत्य सतित्तिरीक शकट जग्राह उक्तवांश्च मदीयमेतद्, अनेनैव शकटतित्तिरीति दत्त्वात् मया तु शकटसहिता तित्तिरीति गृहीतत्वादिति, ततो विषण्णः शाकटिक इति । तथा 'सए'ति लूषयति--मुष्णाति व्यंसकापादितमनिष्टमिति लूपको हेतु:, स एव शाकटिको, यथा-धूर्त्तान्तरशिक्षितेन हि शाकटिकेन तेन याचितोऽसौ धृत्तः, तर्हि देहि मे तर्पणालोडिकामिति, ततो धूर्तेनोका स्वभार्या - देद्यस्मै सक्तूनालोडयेति, ताञ्च तथा कुर्वन्तीं तद्भार्यां गृहीत्वाsit प्रस्थितोsवादीच धूर्तमभि - मदीयेयं तर्पणमिति सक्तूनालोडयतीति भवतैव दत्तत्वादिति । अथवेति हेतोः प्रकारान्तरताrtant forल्पार्थो हिनोति - गमयति प्रमेयमर्थ स वा हीयते-अधिगम्यते अनेनेति हेतु: - प्रमेयस्य प्रमितौ कारण प्रमाणमित्यर्थः स चतुर्विधः स्वरूपादिभेदात् तत्र पच्चक्खे'त्ति अश्नाति अश्नुते - व्याप्नोत्यर्थानि - त्यक्षः - आत्मा, तं प्रति यद् वर्त्तते ज्ञानं तत् प्रत्यक्ष निश्चयतोऽवधिमनःपर्यायकेवलानि, अक्षाणि वेन्द्रियाणि प्रति यत्तत्प्रत्यक्ष व्यवहारतस्तच्चक्षुरादिप्रभवमिति, लक्षणमिदमस्य - 'अपरोक्षतयाऽर्थस्य, ग्राहकं ज्ञानमीदृशम् । प्रत्यक्षमितरत् ज्ञेय, परोक्ष ग्रहणेक्षया || १ ||” ग्रहणापेक्षयेति भावः, 'अगुमाणे 'त्ति अन्विति-लिङ्गदर्शनसम्बन्धानुस्मरणयोः पश्चान्मान - ज्ञानमनुमानम् एतल्लक्षणमिद - " साध्याविनाभुवो लिङ्गात् साध्यनिश्चायक स्मृतम् । अनुमान तदभ्रान्त प्रमाणत्वात् समक्षवद् ||१||" इति तथा 'उवमेत्ति उपमानमुपमा सैवोपम्यमनेन गवयेन सदृशोऽसौ गौरिति सादृश्यप्रतिपत्तिरूपम् उक्तञ्च -- " गां दृष्ट्वाऽयमरण्येऽन्यं गवयं वीक्षते यदा । भूयोऽवयवसामान्य - भाज कण्ठम् ||१|| तस्यामेव त्ववस्थायां यद्विज्ञान प्रवर्त्तते । पशुना तेन तुल्योऽसौ गोपिण्ड इति सोपमा ||२||”
For Private & Personal Use Only
सू० ३३८-३४१
||३८१॥
www.jainelibrary.org