SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ सू०५१ श्रीस्थानाङ्ग सूत्रदीपिका वृत्तिः ॥२९॥ ये सिद्धाः 'गौतमादिवत्' तेषां ४, तथा स्वयम्-आत्मना बुद्धाः-तत्त्वं ज्ञातवन्तः स्वयम्बुद्धास्ते सन्तो ये सिद्धास्ते तथा तेषां ५, तथा प्रतीत्यैकं किञ्चित् वृषभादिकम् अनित्यतादि( अन्यत्वादि )भावनाकारणं वस्तु बुद्धाः--बुद्धवन्तः परमार्थमिति प्रत्येकबुद्धास्ते सन्तो ये सिद्धास्तेषां ६, स्वयम्बुद्धप्रत्येकबुद्धानां च बोध्युपधिश्रुतलिङ्गकतो विशेषः तथाहि-स्वयम्बुद्धानां बाह्यनिमित्तमन्तरेणैव बोधिः प्रत्येकबुद्धानां तु तदपेक्षया, करकण्ड्वादीनामिवेति, उपधिः स्वयम्बुद्धानां पात्रादिदशविधः, तद्यथा-" पत्तं१ पत्ताबंधो२, पायढवणं३ च पायकेसरिया४ । पडलाइ५ रयत्ताणं च ६, गोच्छ ओ७ पायनिजोगो ॥१॥ तिन्नेव य पच्छागा १०, रयहरणं ११ चेव होइ मुहपोत्ति १२ ॥शाति" प्रत्येकबुद्धानां तु नवविधः प्रावरणवज इति, स्वयम्बुद्धानां पूर्वाधीते श्रुते अनियमः प्रत्येकबुद्धानां त नियमतो भवत्येव, लिङ्गप्रतिपत्तिः स्वयम्बुद्धानामाचार्यसन्निधावपि भवति प्रत्येकबुद्धानां तु देवता प्रयच्छतीति । बद्धबोधिता:-आचार्यादिबोधिता ये सिद्धास्तेषां ७, एतेषामेव स्त्रीलिङ्गसिद्धानां ८, पुलिङ्गसिद्धानां ९, नपुंसकलिङ्गसिद्धानां १० स्वलिङ्गसिद्धानां रजोहरणाद्यपेक्षया ११, अन्यलिङ्गसिद्धानां परिव्राजकादिलिङ्गसिद्धानां १२, गृहिलिङ्गसिद्धानां मरुदेवीप्रभृतीनां १३, एकसिद्धानामेकैकस्मिन् समये एकैकसिद्धानां १४, अनेकसिद्धानामेकसमये द्वयादीनामष्टशतान्तानां सिद्धानामेका वर्गणेति १५। तत्र अनेकसमयसिद्धानां प्ररूपणागाथा-" बत्तीसा अडयाला, सही बावत्तरी य बोधव्या । चुलसीई छन्नउई, दुरहिय अट्ठोत्तरसयं च ॥१॥" एवमनन्तरसिद्धानां तीर्थादिना भूतभावेन प्रत्यासत्तिव्यपदेश्यत्वेन पञ्चदशविधानां वर्गणैकलमुक्तमधुना परम्परसिद्धानामुच्यते, तत्र 'अपढमसमयसिद्धाण'मित्यादित्रयोदशसूत्री, न प्रथमसमयसिद्धाः अप्रथमसमयसिद्धाः सिद्धत्वद्वितीयसमयवर्तिनः तेषामेवं ॥२९॥ Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600142
Book TitleSthanang Sutra Dipika Vrutti
Original Sutra AuthorN/A
AuthorVimalharsh Gani, Mitranandvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages454
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy