SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ AIT सू० ५१ श्रीस्थानाङ्ग सूत्रदीपिका वृत्तिः ॥२८॥ येषां नारकादीनां या यावत्यो दृष्टयः सम्यक्त्वाधास्तेषां ता वाच्या इति तत्र एकेन्द्रियाणां मिथ्यात्वमेव, विकले. न्द्रियाणां सम्यक्त्वमिथ्यात्वे, शेषाणां तिखोऽपि दृष्टय इति ७ । लेश्यादण्डक एव कृष्णशुक्लपक्षविशिष्टोऽन्यः, 'एगा कण्हलेसाणं काहपक्खियाण'मित्यादि, एते 'अट्ट चउवीस दंडय' त्ति, एते चैवं-"ओहो १ भब्वाईहि, विसेसिओ २ दंसणेहि ३ पक्खेहिं ४ । लेसाहिं ५ भव्व ६ देसण ७, पखेहिं विसिहलेसाहि ॥१॥"ति, इतः सिद्धवर्गणा अभिधीयते, तत्र सिद्धा द्विधा-अनन्तरसिद्ध-परम्परसिद्धभेदात्, तत्रानन्तरसिद्धाः पञ्चदशविशः. तद्वगणेकत्वमाह-'एगा तित्थेत्यादिना, तत्र तीर्यतेऽनेनेति तीर्थ, द्रव्यतो नद्यादीनां समोऽनपायश्च भूभागो भौतादिनवचनं वा, द्रव्यतीर्थता त्वस्याप्रधानत्वाद्, अप्रधानत्वं च भावतस्तरणीयस्य संसारसागरस्य तेन तरीतुमशक्यत्वात्, सावद्यत्वादस्येति, भावतीर्थ तु सङ्घो यतो ज्ञानादिभावेन तद्विपक्षादज्ञानादितो भवाच्च भावभूतात् तारयतीति, आह च-"ज णाणदसणचरित्त-भावओ तव्विवकखभावाओ । भवभावओ य तारेइ, तेण तं भावो तित्थं ॥१॥" ति, त्रिषु वा क्रोधाग्निदाहोपशमलोभतृष्णानिरासकर्ममलापनयनलक्षणेषु ज्ञानादिलक्षणेषु वा अर्थेषु तिष्ठतीति त्रिस्थं, प्राकृतत्वात् तित्थं, आह च-"दाहोवसमादिसु वा, जं तिसु थियमहव दंसणाईसुं । तो तित्थं सङ्घो चिय, उभयं च विसेसण विसेसं ॥१॥" ति, तत्र तीर्थे सति सिद्धाः-निवृतास्तीर्थसिद्धाः ऋषभसेनगणधरादिवत् तेषां वर्गणेति १, तथा अतीर्थ-तीर्थान्तरे साधुव्यवच्छेदे जातिस्मरणादिना प्राप्तापवर्गमार्गा मरुदेवीवत सिद्धा अतीर्थसिद्धास्तेषाम् २, एवंकरणात् 'एगा नित्थगरसिद्धाणं गणे'त्यादि दृश्य, तीर्थमुक्तलक्षणं तत्कुर्वन्तीति तीर्थकराः, तीर्थकराः सन्तो ये सिद्धास्ते तीर्थकरसिद्धा ऋषभादिवत तेषां ३ अतीर्थकराः सामान्य केवलिनः सन्तो JanEducation intam For Privals & Fersonal use only www.iainelibrary.org
SR No.600142
Book TitleSthanang Sutra Dipika Vrutti
Original Sutra AuthorN/A
AuthorVimalharsh Gani, Mitranandvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages454
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy