________________
सू०३२९-३३४ ।
।
श्रीस्थानाङ्ग
सूत्रदीपिका वृत्तिः ।
॥३६८॥
܂
योरधउपरिविभागेन स्थितयोस्तुल्यमानयोर्वा विषमताव्यवस्थितयोन समा दिशो विदिशश्च भवतीति अत्यन्तसमताख्यापनार्थमिदं विशेषणद्वयमिति, सीमन्तकः प्रथमपृथिव्यां प्रथमप्रस्तटे पञ्चचत्वारिंशद्योजनलक्षप्रमाण इति, समय: कालस्त दुपलक्षित क्षेत्र समयक्षेत्र मनुष्यक्षेत्रमित्यर्थः, उडुविमान सौधर्मे प्रथमप्रस्तट एवेति, ईपद्-अल्पो रत्नप्रभावपेक्षया प्राग्भारः- उच्छ्यादिलक्षणो यस्याः सेपत्याग्भारा । ईपत्प्राग्भारा ऊर्ध्व-ऊलोके भवतीति ऊर्चलोकप्रस्तावादिदमाह-'उड्ढे'त्ति, द्वे शरीरे येषां ते द्विशरीराः एक पृथिवीकायिकादिशरीरमेव द्वितीयं जन्मान्तरभावि मनुष्यशरीरं ततस्तृतीय केषाञ्चिन्न भवत्यनन्तरमेव सिद्धिगम नान् , 'ओराला तस'ति उदाराः-स्थूलाः द्वीन्द्रियादयो न तु सूक्ष्मास्तेजोवायुलक्षणाः, तेषामनन्तरभवे मनुष्यत्वाप्राप्त्या सिद्विर्न भवतीति शरीरान्तरसम्भवात् , तथोदारत्रसग्रहणेन द्वीन्द्रियादिप्रतिपादनेऽपीह द्विशरीरतया पञ्चेन्द्रिया एव ग्राद्याः, विकलेन्द्रियाणामनन्तरभवे सिद्धेरभावात् , उक्तञ्च-“विगला लभेज विरई, ण हु किंचि लभेज्ज मुहुमतसा ति" । लोकसम्बन्धायाते अधोलोकतिर्यग्लोकयोरतिदेशसूत्रे, गतार्थ इति । तिर्यग्लोकाधिकारात् तत्सम्भवं संयतादिपुरुषं भेदेराह___चत्तारि पुरिसजाया पं० त०-हिरिसत्ते हिरिमणसत्ते चलसत्ते थिरसते (सू० ३३०) । चत्तारि स(सि)जपडिमाओ पं०, चत्तारि वत्थपडिमाओ पं०, च सारि पायपडिमाओ पं०, चत्तारि ठाणपडिमाओ पं० (सू०३३१) । चत्तारि सरीरगा जोवफुडा पं० २०-बेउविए आहारए तेयए कम्मए, चत्तारि सरीरगा कम्मम्मीसगा पं० तं०-ओरालिए, वेउचिए आहारए तेयए (सू० ३३२)। चउहि अस्थिकापहि लोगे फुडे पं० २०-धम्मत्थिकापणं अधम्मस्थिकारणं जीवत्थिकारणं पुग्गलत्थिकारण, चउहि बायरकापहि उववजमाणेहिं लोगे फुडे पं०२०-पुढविकाइपहि आउ० बाउ० वणस्सइकाइपहि (सू० ३३३) । चत्तारि पएसग्गेणं तुल्ला पं० तं०-धम्मस्थिकाए अधम्मत्थिकाए लोगागासे एगजीवे (मू० ३३४) ।
॥३६८॥
Jain Education
For Private & Personal use only
www.jainelibrary.org