________________
श्रीस्थानाङ्ग
सूत्र
दीपिका वृत्तिः ।
॥३६३॥
Jain Education Interna
त०- परिण्णायकम्मे णाममेगे णो परिण्णायगिहावासे, परिण्णायगिहावासे णाम पगे णो परिण्णायकम्मे ४ । चत्तारि पुरिसजाया पं० त० - परिण्णायसन्ने णाममेगे णो परिण्णायगिहावासे, परिण्णायगिहावासे णाम एगे०४ । चत्तारि पुरिसजाया पं० त० - इहत्थे णाम पगे णो पर थे, परत्थे णाम पगे णा इहत्थे ४ । चत्तारि पुरिसजाया पं० त०- एगेण णाम पगे वड्ढद्द एगेण हायइ, एगेण णाम पगे बढइ दोहिं हायर, दोहिं णाम पगे वढ पण हाय, दोहिं णाम पगे बढइ दोहि हायइ । चत्तारि कंथका पं० त०-आइण्णे णाम पगे आइण्णे, आइण्णे णाम एगे खलुंके, खलुंके णाम पगे आइण्णे, खलुंके णाम पगे खलुंके । एवामेव चत्तारि पुरिसजाया पं० त०आइण्णे णाम पगे आइण्णे ४ (चउभंगो) । चत्तारि पपगा (कंथगा) पं० त० - आइण्णे णाम पगे आइण्णत्ताप विरह, आइण्णे णाम एगे खलुंकत्ताप विहरइ ४ । एवामेव चत्तारि पुरिसजाया पं० त० - आइण्णे णाम एगे आइण्णत्ताप विहरइ, (चउभंगो) । चत्तारि पकथगा पं० त० - जाइसंपण्णे णाम पगे णो कुलसंपण्णे ४ । पवामेव चत्तारि पुरिसजाया पं० त०-जाइसंपण्णे णाम पगे कुलसंपण्णे, चडभंगो । चत्तारि कंथगा पं० त० - जाइसंपणे णाम पगे णो बलसंपन्ने ४ । एवामेव चत्तारि पुरिसजाया पं० त० - जाइसंपण्णे णाम पगे ( णो ) बलसंपन्ने ४ | चत्तारि कंथगा पं० त ० - जाइसंपन्ने नाम पगे णो रुवसंपन्ने ४ । पवामेव चत्तारि पुरिसजाया पं० त० - जाइसपण्णे णाम एगे णो रुवसंपण्णे ४ । चत्तारि कंथगा पं० त० - जाइस पन्ने णाम पगे णो जयसंपन्ने, एवामेव चत्तारि पुरिसजाया पं० त० - जाइसंपन्ने णाम पगे णो जयसंपन्ने ४ । एवं कुलसंपण्णेण य बलसंपण्णेण य ४, कुलसंपण्णेण य रूवसंपण्णेण य ४ । कुलसंपण्णेण य जयसंपण्णेण य ४, एवं बलसंपण्णेण य रूवसंपण्णेण य ४, बलसंपणेण य जयस पण्णेण य ४, सव्वत्थ पुरिसजाया पडिवक्खो । चत्तारि कंथगा पं० त० - रूवस पणे णाम पगे णो
For Private & Personal Use Only
सू० ३२७ ।
॥३६३॥
www.jainelibrary.org