________________
सू० ३२७।
श्रीस्थानाङ्ग
सूत्रदीपिका वृत्तिः ।
॥३६२॥
0000000000000000000000000000000000000०००००%80000...."
इति । अनन्तरं वाचनीयावाचनीयाः पुरुषा उक्ता इति पुरुषाधिकारात् तद्विशेषप्रतिपादनपर चतुर्भगिकाप्रतिबद्धं सूत्रप्रवन्धमाह
__चत्तारि पुरिसज्जाया प० त०-आर्यभरे नाममेगे नो परंभरे, परंभरे नाममेगे जो आतंभरे, पगे आतंभरेवि परंभरेवि, पगे णो आतंभरे णो पर भरे, चत्तारि पुरिसजाया ५० त०-दुग्गए नाम पगे दुग्गए, दुग्गए नाम पगे सुग्गए, सुग्गए नाम एगे दुग्गए, सुग्गए नाम एगे सुग्गए । चत्तारि पुरिसजाया पं० त०-दुग्गए नाम एगे दुब्बए, दुग्गए (नाम) पगे सुब्बए, सुग्गए (नाम) एगे दुचए, सुग्गए नाम एगे सुब्बए । चत्तारि पुरिसजाया पंतदुग्गए णाम एगे दुष्पडियाणंदे, दुग्गए नाम एगे सुप्पडियाणंदे ४ । चत्तारि पुरिसजाया ५० त०-दुग्गए णाम पगे दुग्गइगामी, दुग्गए णाम एगे सुग्गइगामी ४ । चत्तारि पुरिसजाया पं० त०-दुग्गए णाम एगे दुग्गति गते, दुग्गए णाम एगे सुग्गई गते ४ । चत्तारि पुरिसजाया ५० त०-तमे णाम एगे तमे, तमे णाम एगे जोई, जोई णाम पगे तमे, जोई णाम एगे जोई । चत्तारि पुरिसजाया पं० त-तमे णाम पगे तमबले, तमे णाम पगे जोइबले, जोई णाम एगे तमबले, जोई णाम पगे जोइबले । चत्तारि पुरिसजाया पंत-तमेणाम एगे तमबलपजलणे, तमे णाम पगे जोइबल पज्जलणे ४ । चत्तारि पुरिसजाता पं० सं०-परिण्णायकम्मे नाम एगे नो परिण्णायसण्णे, परिण्णाय. सण्णे णाम एगे णो परिण्णायकम्मे, पगे परिण्णायकम्मेवि०४ । चत्तारि पुरिसजाया पंत-परिण्णायकम्मे नाम पगे णो परिण्णायगिहावासे, परिण्णायगिहावासे णाम पगे णो परिण्णायकम्मे ४ । चत्तारि पुरिसजाया पंतपरिण्णायसण्णे णाम एगे णो परिण्णायकम्मे, एगे परिण्णायकम्मेवि०४। चत्तारिपुरिसजाया ५० त०-परिण्णायकम्मे नाम पगे णो परिणायगिहावासे, परिण्णायगिहावासे णाम एगे णो परिण्णायकम्मे ४ । चत्तारि पुरिसजाया पं०
.000000000000000000000000000000000000000000०..........
॥३६२॥
Jain Education in
For Privals & Personal use only
www.jainelibrary.org