________________
सू०३२३।
श्रीस्थानाङ्ग
सूत्रदीपिका वृत्तिः ।
0000000000000000000000000०००००0000000001
देवाधिकारादेवेदमाह-'चउही'त्यादि, त्रिस्थानके तृतीयोद्देशके प्रायो व्याख्यातमेवेद, तथापि किञ्चिदुच्यते, चउहिं ठाणेहि नो संचाएइ'त्ति सम्बन्धः, तथा देवलोकेषु देवमध्ये इत्यर्थः, हव्य-शीघ्र', 'संचाएइ'त्ति-शक्नोति, कामभोगेषु-मनोज्ञशब्दादिषु मच्छित इव मूर्छितो-मूढः तत्स्वरूपस्यानित्यत्वादेविबोधाक्षमत्वात् , गृद्धः-तदाकाङ्क्षावान् अतृप्त इत्यर्थः, ग्रथित इव ग्रथितस्तद्विषयस्नेहरज्जुभिः संदर्भित इत्यर्थः, अध्युपपन्न:-अत्यन्त तन्मना इत्यर्थः, नाद्रियते न तेष्वादरवान् भवति, न परिजानाति-एतेऽपि वस्तुभूता इत्येवं न मन्यते, तथा तेष्विति गम्यते नो अर्थ बध्नाति-एतैरिद प्रयोजनमिति निश्चय न करोति, तथा नो तेषु निदान प्रकरोति-एते मे भूयासुरित्येवमिति, तथा नो तेषु स्थितिप्रकल्पम्-अवस्थानविकल्पनमे तेप्वहं तिष्ठामि एते वा मम तिष्ठन्तु स्थिता (रा) भवन्त्वित्येव, स्थित्या वा-मर्यादया प्रकृष्टः कल्पः प्रकल्पः आचार:-स्थितिप्रकल्पस्त प्रकरोति-कर्त्तमारभते, प्रशब्दस्यादिकर्मार्थत्वादिति, एवं दिव्यविषयप्रसतिरेक कारण. तथा यतोऽसावधुनोपपन्नो देवः कामेषु मूर्छितादिविशेषणोऽतस्तस्य मानुष्यकमित्यादि इति दिव्यप्रेमसक्रान्तिः द्वितीय, तथाऽसौ देवो यतो भोगेषु मृर्छितादिविशेषणो भवति ततस्तत्प्रतिबन्धात् 'तस्स णमित्यादि इति देवकार्यायत्ततया मनुष्यकार्यानायत्तत्वं तृतीय, तथा दिव्यभोगमूर्छितादिविशेषणात्तस्य मनुष्याणामय मानुष्यः स एव मानुष्यको गन्धः प्रतिकूलो-दिव्यगन्धविपरीतवृत्तिः प्रतिलोमश्चापि इन्द्रियमनसोरनाल्हादकत्वाद् , एकाौंवैतावत्यन्तामनोज्ञताप्रतिपादनायोत्ताविति, यावदिति परिमाणार्थः, 'चत्तारि पंचेति विकल्पदर्शनार्थ कदाचिद् भरतादिष्वेकान्तसुषमादौ चत्वार्यवान्यदा तु पञ्चापि, मनुष्यपब्वेन्द्रियतिरश्चां बहुत्वेनौदारिकशरीराणां तदवयवतन्मलानां च बहुलत्वेन दुरभिगन्धप्राचु
Jain Education
For Privals & Fersonal use only
www.jainelibrary.org