SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्ग सूत्र दीपिका वृत्तिः । ॥३५४॥ Jain Education Intern एतारूवं दिव्वं देविढि दिव्वं अणज्झोववण्णे तस्स णं एवं ण तेसि अंतिय पाउन्भवामि पासंतु ता मे इमं देवज्जुति लद्ध पत्त अभिसमण्णा ३, अहुणोचवण्णे देवे देवलोपसु जाव भवइ अस्थि णं मम माणुस्सर भवे मित्तेति वा सहीति वा सुहीति वा सहापति संगपति वा, तेसि च णं अम्हे अण्णमण्णस्स संगारे डिस्सु भवइ, जो मे पुब्वि चयइ सो सबोहेयव्वो, इच्चेपहिं जाव संचापड हव्वमागच्छित्तर ४ ( सू० ३२३) । 'अम्मा० 'त्ति मातापितृसमानः, उपचार विनापि साधुषु एकान्तेनैव वत्सलत्वात् भ्रातृसमानः अल्पतरप्रेमत्वात् तत्त्वविचारादौ निष्ठुरवचनादप्रीतेः तथाविधप्रयोजनेष्वत्यन्तवत्सलत्वाच्चेति, मित्रसमानः सोपचारवचनादिना प्रीतिक्षतेः, तत्क्षतौ चापयुपेक्षकत्वादिति । समानः - साधारणः पतिरस्याः सपत्नी, यथा सा सपत्न्या इर्ष्यावशादपराधान्वीक्षते एवं यः साधुषु दूषणदर्शनतत्परोऽनुपकारी च स सपत्नीसमानोऽभिधीयत इति । 'अदाग'त्ति आदर्शसमानो यः साधुभिः प्रज्ञाप्यमानानुत्सर्गापवादादीनागमिकान् भावान् यथावत् प्रतिपद्यते संनिहितार्थानादर्शकवत् स आदर्शसमानः, यस्यानवस्थितो बोधो विचित्र देशनावायुना सर्वतोऽपहियमाणत्वात् पताकेव स पताका समान इति, यस्तु कुतोऽपि कदाग्रहान्न गीतार्थदेशनया चाल्यते सोऽनमन (ऽनवगत) स्वभावबोधत्वेनाप्रज्ञापनीयः स्थाणुसमान इति, यस्तु प्रज्ञाप्यमानो न केवल स्वाग्रहान्न चलति अपि तु प्रज्ञापक दुर्वचनकण्टकैविध्यति स खरकण्टसमानः, खरा - निरन्तरा नितरां निष्ठुरा वा कण्टाः - कण्टका यस्मिंस्तत् खरकटं बब्बूलादिडाल खरणमिति लोके यदुच्यते, तच्च विलग्नं चीवर न केवलमविनाशितं न मुञ्चति अपि तु तद्विमोचक पुरुषादिक हस्तादिषु कण्टकैर्विध्यतीति । श्रमणोपासकाधिकारादिदमाह - 'समणस्स 'त्ति कण्ठ्य, नवरं श्रमणोपासकानामानन्दादीनामुपासकदशाभिहितानामिति । For Private & Personal Use Only सू० ३२३ । ॥३५४॥ www.jainelibrary.org
SR No.600142
Book TitleSthanang Sutra Dipika Vrutti
Original Sutra AuthorN/A
AuthorVimalharsh Gani, Mitranandvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages454
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy