________________
सू०३२०।
श्रीस्थानाङ्ग
सूत्रदीपिका वृत्तिः ।
॥३४८॥
पगे पव्वायणायरिपवि उवट्ठावणायरिएवि, एगे णा पव्वायणायरिए जो उवट्ठावणायरिए (धम्मायरिण), चत्तारि आयरिया पंत-उद्देसणायरिए नाम एगे जो वायणायरिए धम्मायरिए ४, चत्तारि अंतेवासी पंत-पव्यायणंतेवासी णाममेगे जो उवट्ठावणंतेवासी धम्मंतेवासी ४, चत्तारि अंतेवासी ५० त०-उद्देसणंतेवासी नाम पगे नो वायणंतेवासी१ (वायणंतेवासी) धम्मंतेवासी ४, चत्तारि निग्गंथा पं० त०-रायणिए समणे णिग्गंथे महाकम्मे महाकिरिए अणायावी असमिते धम्मस्स अणाराहए भवइ १. राइणिए समणे णिग्गंथे अप्पकम्मे अप्पकिरिए आयावी समिप धम्मस्स आराहए भवइ २, ओमरायणिए समणे णिग्गंथे महाकम्मे महाकिरिए अणायावी असमिए धम्मस्स अणाराहए भवइ ३, ओमरायणिए समणे णिग्गंथे अप्पकम्मे अप्पकिरिए आयावी समिए धम्मस्स आराहए भवइ ४, चत्तारिणिग्गंथीओ पं० त०-रायणिया समणी णिग्गंधी, एवं चेव ४, चत्तारि समावासगा पं० २०रायणिए समणोक्सए महाकम्मे तहेव ४, चत्तारि समणावासियाओ ५० त०-रायणिया समोवासिया महाकम्मा तहेव चत्तारि गमा [सू० ३२०] ।
'चत्तारी त्यादि कण्ठय, नवरं यान-शकटादि, तद्युक्त बलीवादिभिः, पुनयुक्त-सङ्गत समग्रसामग्रीक वा पूर्वापरकालापेक्षया वा इत्येकमन्यात तथैवायुक्त तूक्तविपरीतत्वादिति, एमितरी, पुरुषस्तु युक्तो धनादिभिः पुनर्युक्त उचितानुष्ठानैः सद्भिर्वा, पूर्वकाले वा युक्तो धनधर्मानुष्ठानादिभिः पश्चादपि तथैवेति चतुर्भङ्गी, अथवा युक्तो द्रव्यलिङ्गेन भावलिगेन चेति प्रथमः साधुः, द्रव्यलिङ्गेन नेतरेणेति द्वितीयो निद्वादिः, न द्रव्यलिगेन भावलिङ्गेन तु युक्त इति तृतीयः प्रत्येकबुद्धादिः, उभयवियुक्तश्चतुर्थी गृहस्थादिरिति, एवं सूत्रान्त
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
॥३४८॥
Jan Education
For Private & Personal use only
www.iainelibrary.org