________________
सू०३२01
श्रीस्थानाक
सूत्रदीपिका वृत्तिः । ॥३४९॥
3000०००००000000000००००००००००००००००००००००००००००00000000..
राण्यपि, नवरं युक्तं गोभियुक्तपरिणत त्वयुक्तं सत् सामग्र्या युक्ततया परिणतमिति, पुरुषः पूर्ववत्, युक्तरूपसङ्गतस्वभाव प्रशस्तं वा युक्तं युक्तरूपमिति, पुरुषपक्षे यु युक्तो धनादिना ज्ञानादिगुणैर्वा युक्तरूपः-उचितवेपः सुविहितनेपथ्यो वेति, तथा युक्त तथैव युक्त शोभते युक्तस्य वा शोभा यस्य तद्युक्तशोभमिति, पुरुषस्तु युक्तो गुणस्तथा युक्ता-उचिता शोभा यस्येति तत्तथेति (स तथेति), युग्य-वाहनमश्चादि, अथवा गोल्लविषये जम्पानं द्विहस्तप्रमाण चतुरस्र सवेदिकमुपशोभित युग्यकमुच्यते तद्युक्तमारोहणसामग्र्या पर्याणादिकया पुनयुक्त वेगादिभिरित्येवं यानवद् व्याख्येयम् , एतदेवाह-एवं जहे'त्यादि प्रतिपक्षो दान्तिकस्तथैव, कोऽसावित्याह-'पुरिसजाय'त्ति पुरुषजातानि, एवं परिणत-रूप-शोभसूत्रचतुर्भङ्गिकाः सप्रतिपक्षा वाच्याः, यावच्छोभसूत्रचतुर्भङ्गी, यथा-अजुत्ते नाम एग अजुत्तसाभे, एतदेवाह-'जाव सोभे'त्ति सारथिसूत्र, यथा सारथिः-शाकटिकः, योजयिता शकटे गवादीनां न वियोजयिता-मोक्ता, अन्यस्तु वियोजयिता न तु न प्रयोजयिता, एवं शेषावपि, नवर चतुर्थः खेटयत्येवेति, अथवा योकत्रयन्त प्रयुङ्क्ते यः स योक्त्रापयिता, वियोकत्रयतः प्रयोक्ता तु वियोक्त्रापयितेति, लोकोत्तरपुरुषविवक्षायां | तु सारथिरिव सारथिर्योजयिता-संयमयोगेषु साधनां प्रवर्तयिता, वियोजयिता तु तेपामेवानुचितानां निवर्तयितेति, यानसूनवत् हयगजसूत्राणि प्रागिव, 'जुग्गारिय'त्ति युग्यस्य चर्या-बहन गमनमित्यर्थः, कचित् 'जुग्गायरिय'त्ति पाठस्तत्रापि युग्याचर्येति, पथयायि एक युग्यं भवति नोत्पथयायीत्यादिश्चतुर्भङ्गी, इह च युग्यस्य चर्याद्वारेणैव निर्देशे | चतुर्विधत्वेनोकत्वात् तच्चर्याया एवोद्देशेनोक्तं चातुर्विध्यमवसेयमिति, भावयुग्यपक्षे तु युग्यमिव युग्य-संयमयोग
भरवोढा साधुरेव पथयाय्यप्रमत्तः, उत्पथयायी लिङ्गावशेषः, उभययायी प्रमत्तः, चतुर्थः सिद्धः, क्रमेण सदसदु
+0000000000०००००००००००००००००000000000000000000000000000000
॥३४९॥
Jan Education
For Private & Personal use only
www.jainelibrary.org