SearchBrowseAboutContactDonate
Page Preview
Page 353
Loading...
Download File
Download File
Page Text
________________ सू०३१५-३१९। श्रीस्थानाङ्ग सूत्रदीपिका वृत्तिः । ॥३४३॥ ܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀ चत्तारि पुरिसजाया पं० त०-उदितोदिते णाममेगे उदितत्थमिए णाममेगे अस्थमिओदिते णाममेगे अत्थमियत्थमिए णाममेगे, भरहे राया चाउरंतचक्कवट्टी ण उदितोदिते, धभदत्ते ण राया चाउरंतचक्कवट्टी उदितत्थमिए, हरिपसबले णामणगारे अत्थमिओदिए, काले ण सोयरिए अत्थमिअथमिए [सू० ३१५] चत्तारि जुम्मा ५० त०कडजुम्मे तेयोए दावरजुम्मे कलिओए, नेरइयाण चत्तारि जुम्मा ५० त०-कडजुम्मे तेयोए दावरजुम्मे कलिजोगे. पव असुरकुमाराण (जाव थणियकुमाराण), एवं पुढविकाइयाण आउ० तेउ० वाउ० वणस्सइ० बेंदियाण तेदियाण चउरिदियाण पंचिंदियतिरिक्खजोणियाण मणुस्साणं वाणमंतरजोइसियाण वेमाणियाण सव्वेसि जहा णेरइयाण (सू० ३१६) । चत्तारि सूरा पं० त०-खंतिसूरे तवसूरे दाणसूरे जुद्धसूरे, खंतिसूरा अरिहंता, तवसूरा अणगारा दाणसूरा, वेसमणा, जुद्धसूरा वासुदेवा (सू० ३१७) । चत्तारि पुरिसजाया ५० त०-उच्चे णाम एगे उच्चच्छंदे, उच्चे णाम एगे णीअच्छंदे, णीए णाम एगे उच्चच्छंदे, जीए णाम एगे णीयच्छंदे (स० ३१८) । असुरकुमाराण चत्तारि लेसाओ पं० त०-कण्हलेसा णीललेसा काउलेसा तेउलेसा, एवं जाव थणियकुमाराण, एवं पुढविकाइयाण आउवणस्सइकाइयाण वाणमंतराण सव्वेसि' जहा असुरकुमाराणं (सू० ३१९) । उदितश्चासावुनतकुलबलसमृद्धिनिरवद्यकर्मभिरभ्युदयवान् उदितश्च परमसुखसंदोहोदयेनेत्युदितोदितो यथा भरतः, उदितोदितत्वं चास्य प्रसिद्धम् १ । तथा उदितश्चासौ तथैवास्तमितश्च भास्कर इव सर्वसमृद्धिभ्रष्टत्वाद् दुर्गतिगतत्वाच्चेति उदितास्तमितो ब्रह्मदत्तचक्रीव, स हि पूर्वमुदित उन्नतकुलोत्पन्नत्वादिना स्वभुजोपार्जितसाम्राज्यत्वेन च पश्चादस्तमितोऽतथाविधकारणकुपितब्राह्मणप्रयुक्तपशुपालधनुर्गोलिकाप्रक्षेपणोपायप्रस्फोटिताक्षिगोलकतया 0000000000000000000000000000000000000000000000000000...4 ॥३४३|| Jain Educaton n atione For Private & Personal use only www.jainelibrary.org
SR No.600142
Book TitleSthanang Sutra Dipika Vrutti
Original Sutra AuthorN/A
AuthorVimalharsh Gani, Mitranandvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages454
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy