________________
श्रीस्थाना
सू० ३१४॥
दीपिका वृत्तिः । ॥३४॥
से पगे आसासे पन्नत्ते ४, एवामेव समणोवासगस्स चत्तारि आसासा पं० त०-जत्थ ण सीलव्वयगुणव्वयवेरमणपच्चक्खाणपोसहोववासाइ पडिवज्जइ तत्थविय से पगे आसासे पण्णत्ते १, जत्थविय ण सामाइय देसावगासिय सम्ममणुपालेइ तत्थविय से पगे आसासे पण्णत्ते २, जत्थविय ण चाउद्दसहमुद्दिद्वपुण्णिमासिणीसु पडिपुन्नपोसहं सम्म अणुपालेइ तत्थविय से एगे आसासे पण्णत्ते ३, जत्थविय ण अपच्छिममारणंतियसलेहणाजूसणाजूसिए भत्तपाणपडियाइक्खिए पाओवगए कालमणवकंखमाणे विहरइ तत्थविय से एगे आसासे पण्णत्ते ४ (सू० ३१४) ।
पत्राणि-पर्णान्युपगच्छतीति पत्रोपगो बहलपत्र इत्यर्थः, एवं शेषा अपि, पत्रोपगादिवृक्षसमानता तु पुरुपाणां लोकोत्तराणां लौकिकानां चार्थिषु तथाविधोपकारकरणेनेष्टस्वस्वभावलाभपर्यवसितत्वात् १, सूत्रदानादिना उपकारकत्वात् २, अर्थदानादिना महोपकारकत्वात् ३, अनुवर्तनापायसंरक्षणादिना सततोपसेव्यत्वाच्च क्रमेण द्रष्टव्येति । भार-धान्यमुक्ताफलादिक (धान्यमुक्कोल्यादिक) वहमानस्य-देशाद्देशान्तरं नयतः पुरुषस्य आश्वासाविश्रामभेदास्तेषामवसरभेदेनेति, यत्रावसरे अंसादेकस्मात् स्कन्धादंसमिति स्कन्धान्तर संहरति-नयति भारमिति प्रकमः, तत्रावसरे अपिचेति उत्तराश्वासापेक्षया समुच्चये 'स' तस्य वोरिति १, परिष्ठापयति-व्युत्सृजति २. नागकुमारावासादिकमुपलक्षणमतोऽन्यत्र वाऽऽयतने वासमुपैतीति-रात्री वसति ३, यावती-यत्परिमाणा कथा-मनुष्योऽयं देवदत्तादिर्वाऽयमिति व्यपदेशलक्षणा यावत्कथा तया यावज्जीवमित्यर्थः, तिष्ठति-वसतीत्यय दृष्टान्तः ४, 'एवामेवेत्ति दान्तिकः, श्रमणान-साधनुपास्ते इति श्रमणोपासकः-श्रावकस्तस्य सायद्यव्यापारभाराक्रान्तस्य आश्वासाःतद्विमोचनेन विश्रामाः चित्तस्याश्वासनानि-स्वास्थ्यानि, इदं मे परलोकभीतस्य शरणमिन्येवरूपाणीति, स हि
॥३४॥
Jain Education in
For Private & Personal use only
|| www.jainelibrary.org