SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ सू०३१२-३१४। श्रीस्थाना सूत्रदीपिका वृत्तिः । ॥३४०॥ द्वेषत्वाभ्यां साधुर्वा सिद्धसिद्धान्तप्रसिद्धशुद्धधर्मदेशनादिस्वाध्यायप्रबन्धवान् लोचविरलबालोत्तमाङ्गतातपस्तनुतनुत्वमलमलिनदेहताऽल्पोपकरणतादिलक्षणसुविहितसाधुरूपधारी वा योज्य इति । 'चत्तारित्ति, पत्तिय'ति प्रीतिरेव प्रीतिक स्वार्थे कः, तत् करोमि प्रत्यय वा करोमीति परिणतःप्रीतिकमेव प्रत्ययमेव वा करोति, स्थिरपरिणामत्वात् उचितप्रतिपत्तिनिपुणत्वात् सौभाग्यवचाद्वेति, अन्यस्तु प्रीतिकरणे परिणतोऽप्रीतिं करोति उक्तवैपरीत्यादिति, परोऽप्रीतौ परिणतः प्रीतिमेव करोति, सजातपूर्वभावनिवृत्तत्वात् , परस्य वा अप्रीतिहेतुतोऽपि प्रीत्युत्पत्तिस्वभावत्वादिति, चतुर्थः सुज्ञानः, आत्मन एकः कश्चित् प्रीतिकमानन्द भोजनाच्छादनादिभिः करोति-उत्पादयति आत्मार्थप्रधानत्वान्न पर य, अन्यः परस्य परार्थप्रधानत्वान्नात्मनः, अपर उभयस्याप्युभयार्थप्रधानत्वात् , इतरो नोभयस्याप्युभयार्थशून्यत्वादिति, आत्मनः प्रत्यय-प्रतीति करोति न परस्येत्याद्यपि व्याख्येयमिति, 'पत्तिय पेवेसेमि'त्ति, प्रीतिक प्रत्यय वाऽयं करोतीत्येवं परस्य चित्ते विनिवेशयामीति परिणतस्तथैवैकः प्रवेशयतीत्येक इति, सूत्रशेषोऽनन्तरसूत्रं च पूर्ववत् । चत्तारि रुक्खा पं० त०-पत्तोवर पुप्फोवर फलोवर छायोवए, पवामेव चत्तारि पुरिसजाया ५० त०पत्तोवारुक्खसमाणे पुप्फोवारुक्खसमाणे फलोवारुक्खसमाणे छायोवारूक्खसमाणे (सू० ३१३) । भारण्ण वहमाणस्स चत्तारि आसासा पं० त०-जत्थ ण अंसाओ अंस साहरइ तत्थविय से एगे आसासे पन्नत्ते १, जत्थवि य ण उच्चार वा पासवण वा परिद्ववेइ तत्थविय ण से एगे आसासे पण्णत्ते २, जत्थविय ण नागकुमारावासंसि वा सुवण्णकुमारावास सि वा वास उवेइ तत्थविय से पगे आसासे पन्नत्ते ३, जत्थविय ण आवकहाए चिट्ठइ तत्थविय 10.......०००००००००००००००००००००००००००००००००००००००००..... ॥३४०॥ Jan Education For Private & Personal use only www.jainelibrary.org
SR No.600142
Book TitleSthanang Sutra Dipika Vrutti
Original Sutra AuthorN/A
AuthorVimalharsh Gani, Mitranandvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages454
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy