SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ ܀܀ सू०३१०-३१२॥ श्रीस्थानाक सूत्रदीपिका वृत्तिः । ॥३३८॥ ܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀ निष्परिग्रहतेत्यर्थः, सा च मनःप्रभृतिभिरुपकरणापेक्षया च भवतीति तथोक्तेति ॥ चतु:स्थानके द्वितीयोद्देशकः समाप्तः ॥ व्याख्यातो द्वितीयोद्देशकोऽथ तृतीय आरभ्यते, अस्य चाय पूर्वेण सहाभिसम्बन्धः, पूर्वत्र जीवक्षेत्रपर्याया उक्ताः, इह तु जीवपर्याया उच्यन्ते, इत्येवंसम्बन्धस्यास्येदमादिसूत्रद्वयम् चत्तारि राईओ प० त०-पव्ययराई पुढविराई वालुयराई उदगराई, पवामेव चउब्बिहे कोहे ५० त०पन्वयराईसमाणे पुढविराईसमाणे वालुयराईसमाणे उदगराईसमाणे, पच्चयराईसमाण कोहं अणुपचिट्ठे जीवे काल करेइ नेरईएसु उववजइ, पुढविराईसमाण कोहं अणुपविटे जीवे तिरिक्खजोणिणसु उवयज्जइ, वालुयराई. समाण' कोह अणुपविढे जीवे मणुस्सेसु उववज्जइ, उदगराईसमाण कोई अणुपचिट्ठे देवेसु उववज्जइ १ । चत्तारि उदगा पं० त०-कद्दमोदए खंजणोदए वालुओदप सेलोदए, पवामेव चउब्धिहे भावे प० त०-कद्दमोदगसमाणे खंजणोदगसमाणे चालुओदगसमाणे सेलोदगसमाणे, कद्दमोदगसमाण भाव अणुपविट्ठे जीवे काल करेइ णेरदपसु उववज्जइ, एवं जाव सेलोदगसमाण भाव अणुपविठ्ठठे जीवे काल करेइ देवेसु उववज्जइ (मू०३११) । चत्तारि पक्खी पं० त०-रूयसंपन्ने णाम पगे णो रूवसंपन्ने, रूवसंपन्ने णाम एगे णो रूयसंपन्ने, एगे रूयसंपन्नेवि स्वसंपण्णेवि, एगे णो रूयसंपण्णे, णो रूवसंपण्णे, पवामेव चत्तारि पुरिसजाया ५० त०-रूयसंपण्णे णाम एगे णो रूवसंपण्णे ४, चत्तारि पुरिसजाया पंत-पत्तिय करेमीतेगे पत्तिय करेइ, पत्तिय करेमीतेगे अपत्तिय करेइ, अपत्तिय करेमीतेगे पत्तिय करेइ, अपत्तिय करेमीतेगे अपत्तिय करेइ, चत्तारि पुरिसजाया प० त० ॥३३८॥ Jan Education For Private & Personal use only www.jainelibrary.org
SR No.600142
Book TitleSthanang Sutra Dipika Vrutti
Original Sutra AuthorN/A
AuthorVimalharsh Gani, Mitranandvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages454
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy