SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्ग सूत्र दीपिका वृत्तिः । ॥३३७ ॥ Jain Education Interna 'रसनिज्जूहणया' घृतादिरसपरित्यागः, जिहेन्द्रियप्रतिसंलीनता - मनोज्ञामनोज्ञेष्वाहारेषु रागद्वेषपरिहार इति, आर्हतानां तु द्वादशधेति || मनोवाक्कायानामकुशलत्वेन निरोधाः कुशलत्वेन तूदीरणानि संयमाः, उपकरणसंयमो-महामूल्यवस्त्रादिपरिहारः, पुस्तकवस्त्रष्णचर्मपचकपरिहारो वा, तत्र - "गंडी कच्छवि मुट्ठी, संपुडफलए तहा छिवाडी य । एए (य) पोत्थयपणगं, पण्णत्तं वीयरागेहिं ॥ | १ || बाहल्लपुहुत्तेहि, गंडीपोत्थो य तुल्लओ दीहो । कच्छवि अं तणुओ, मज्झे पिलो मुणेयन्वो || १ || चउरंगुलदीहो वा, वागि मुद्विपोत्थओ अहवा । चउरंगुलदीहोच्चिय, चरंसो सो उ ( होइ) विष्णेओ || ३ || संपुडगो दुगमाई, फलगा पोत्थं (बोच्छ) छिवाडिमेताहे । तपसि - यरुवा, होइ छिवाडी बुड़ा विति ॥४॥ दीहो वा हस्सो वा, जो पिहुलो होइ अप्पबाहल्लो । तं मुणिय समयसारा, छिवाडिपोत्थं भणती ||५||" वस्त्रपञ्च द्विधा, अप्रत्युपेक्षित दुष्प्रत्युपेक्षितभेदात्, तत्र - "अप्पडिलेहियदूस, तूली उवहाणगं च नायव्वं । गंडुवहाणालिंगिनि, मसूरए चेव पोत्तमए || ६ || पल्हवि कोयव पावार, नव तह य दाढिगालीओ । दुप्पडिलेहियद् से, एवं (य) बीयं भवे पणगं ||७|| पल्लवि हत्थूत्थरणं तु, कोयवो रूपूरिओ पडओ । दढिगाली धोयपोत्ती, सेस पसिद्धा भवे भेया ||८|| तणपणगं पुण भणिय, जिणेहिं कम्मट्ठगंठिमहणेहिं । साली बीही कोदव, रालग रन्ने तणाईं च ||९|| ” चर्म्मपञ्चकमिदम् - " अयएलगाविमहिसीमिगाण अजिण तु पंचम होइ । तलिया खल्लगवज्झो, कोसग कत्ती यबीयं तु || १ || "त्ति । 'चियाए 'ति त्यागो मनःप्रभृतीनां प्रतीत एव, अथवा मनःप्रभृतिभिरशनादेः साधुभ्यो दानं त्यागः, एवमुपकरणेन पात्रादिना भक्तादेस्तस्य वा त्यागः उपकरणत्यागः । न विद्यते किञ्चन द्रव्यजातमस्येत्यकिञ्चनस्तद्भावोऽकिञ्चनता For Private & Personal Use Only सू० ३१० । ॥३३७॥ www.jainelibrary.org
SR No.600142
Book TitleSthanang Sutra Dipika Vrutti
Original Sutra AuthorN/A
AuthorVimalharsh Gani, Mitranandvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages454
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy