________________
सू०३०७-३१०॥
श्रीस्थानाक
सूत्रदीपिका वृत्तिः ।
॥३३६॥
-०००००००00000000000000000000000000000००००००000000000
च देवाः चातुर्मासिकप्रतिपत्सु सांवत्सरिकेषु चान्येषु च बहुषु जिनजन्मादिषु देवकार्येषु समुदिता अष्टाझिकामहिमाः कुर्वन्तः सुखसुखेन विहरन्तीत्युक्त जीवाभिगमे, ततो यद्यन्यान्यपि तथाविधानि सन्ति सिद्धायतनानि तदा न विरोधः, सम्भवन्ति च तानि उक्तनगरीषु विजयनगर्यामिवेति, तथा दृश्यते च पश्चदशस्थानोदारलेशः-“सोलस दहिमुहसेला, कुंदामलसंखचंदसंकासा । कणयनिभा बत्तीस, रइकरगिरि बाहिरा तेसिं ॥१॥" द्वयोर्द्वयोर्वाप्योररन्तराले बहिःकोणयोः प्रत्यासत्तौ द्वौ द्वावित्यर्थः, "अंजणगाइगिरीण, नाणामणिपज्जलंतसिहरेसु । बावन्न जिण निलया, मणिरयणा सहस्सकूडवरा ॥शा त्ति, तत्त्वं तु बहुश्रुता विदन्तीति । एतच्च पूर्वोक्त सर्व सत्यं जिनोकृतत्वाद् इति सत्यसम्बन्धेन सत्यसूत्रम्
चउविहे सच्चे ५० त०-णामसच्चे ठवणसच्चे दब्बसच्चे भावसच्चे (सू० ३०८)। आजीवियाण चउविहे तवे पं० त०-उग्गतवे घोरतवे रसनिज्जूहणया जिभिदियपडिसंलीणया (सू० ३०९) । चउब्धिहे संजमे पंत-मणसंजमे वइसंजमे कायसंजमे उवगरणसंजमे । चउचिहाप(हे) चियाए ५० त०-मणचियाए वह चियाए कायचियाए उवगरणचियाए । चउव्विहा आकिंचणया पं० त०-मणअकिंचणया बइअकिंचणया कायअकिंचणया उघगरणअकिंचणया (सू० ३१०) ॥ चउत्थस्स वोओ उद्देसओ सम्मत्तो ॥
नामस्थापनासत्ये मुज्ञाने, द्रव्यसत्यमनुपयुक्तस्य सत्यमपि, भावसत्य तु यत् स्वपरानुरोधेनोपयुक्तस्येति ॥ सत्यं चारित्रविशेष इति चारित्रविशेषानुद्देशकान्त यावदाह-'आजीविए'त्यादि, आजीविकानां' गोशालकशिष्याणाम् उग्र तपोऽष्टमादि, 'उदार मिति पाठः, तत्र उदार-शोभन, इहलोकाधाशंसारहितत्वेनेति. घोरम-आत्मनिरपेक्ष ।
॥३३६॥
Jan Education
For Private & Personal use only
www.jainelibrary.org