SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ सू०३०७॥ श्रीस्थानाङ्ग सूत्रदीपिका वृत्तिः । ॥३३५॥ १०००००००००००००००००00000000000000000000000000000000000 टका:-प्रेक्षाकारिजनासनभूताः प्रतीता एव, विजयदृष्याणि-वितानकरूपाणि वस्त्राणि तन्मध्यभाग एवाङ्कुशा अबलम्बननिमित्त, कुम्भो मुक्ताफलानां परिमाणतया विद्यते येषु तानि कुम्भिकानि मुक्तादामानि-मुक्ताफलमालाः, कुम्भप्रमाण च-"दो असतीओ पसई, दो पसतीओ सेतिया, चत्तारि सेतियाओ कुलओ (कुडवो), चत्तारि कुडवा पत्थो, चत्तारि पत्था आढय, चत्तारि आढया दोणो, सट्ठी आढयाई जहण्णो कुंभो, असीइ मज्झिमो, सयमुक्कोसो"त्ति, 'तदद्धे'त्ति तेषामेव मुक्तादाम्नामर्दमुच्चत्वस्य प्रमाण येषां तानि तदर्दोच्चत्वप्रमाणानि, तान्येव तन्मात्राणि तैः 'अद्धकुंभिक्केहि'ति मुक्ताफलार्द्धकुम्भवद्भिः, सर्वतः-सर्वासु दिक्षु, किमुक्तं भवति ?-समन्तादिति, चैत्यस्य-सिद्धायतनस्य प्रत्यासन्नाः स्तूपाः-प्रतीताश्चैत्यस्तूपाः चित्ताहादकत्वाद् वा चैत्याः स्तूपाः चैत्यस्तूपाः, संपर्यङ्कनिषण्णाः-पद्मासननिषण्णाः, एवं चैत्यवृक्षा अपि, महेन्द्रा इति-अतिमहान्तः समयभाषया, ते च ते ध्वजाश्चेति, अथवा महेन्द्रस्येव-शक्रादेर्ध्वजा महेन्द्रध्वजाः । शाश्वतपुष्करिण्यः सर्वा अपि सामान्येन नन्दा इत्युच्यन्ते, 'सत्तवण्णवणं'ति सप्तच्छदवनमिति, 'तिसोवाणपडिरूवग'त्ति एक द्वार प्रति निर्गमनप्रवेशार्थ त्रिदिगभिमुखास्तिस्रः सोपानपङ्क्तयः, दधिवत् श्वेत मुख-शिखरं रजतमयत्वाद्येषां ते तथा, उक्तं च-"संखदलविमलनिम्मल-दहियणगोखीरहारसंकासा । गगणतलमणुलिहंता, सोहंते दहिमुहा रम्मा ॥१॥"त्ति । अथ रतिकरविचारमाह-सुगम, नबर बहुमध्यदेशभागेउक्तलक्षणे, विदिक्षु-पूर्वोत्तराद्यामु रतिकरणाद्रतिकराः ४, राजधान्यः क्रमेण कृष्णादीनामिन्द्राणीनामिति, तत्र दक्षिणलोकार्द्धनायकत्वाच्छक्रस्य पूर्वदक्षिणदक्षिणापरविदिग्द्वयरतिकरयोस्तस्येन्द्राणीनां राजधान्यः, इतरयोरीशानस्योतरलोकार्दाधिपतित्वात्तस्येति, एवं नन्दीश्वरद्वीपे अजनकदधिमुखेषु ४-१६ विंशतिजिनायतनानि भवन्ति, अत्र ॥३३५॥ Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600142
Book TitleSthanang Sutra Dipika Vrutti
Original Sutra AuthorN/A
AuthorVimalharsh Gani, Mitranandvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages454
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy