________________
श्रीस्थानाङ्ग
सू०५१
and
दीपिका
वृत्तिः
કેરા
एगा अण तिपएसियाण खधाण बग्गणा । एगा एगपएसोगाढाण पोग्गलाण दग्गणा, जाव एगो असं खेजपएसोगाढाण पोग्गलाण वग्गणा । एगा एगसमयट्ठितियाण पोग्गलाण वग्गणा जाय एगा अस खेजसमयहिइयाण पोग्गलाण वग्गणा । एगा एगगुणकालगाण पोग्गलाण वग्गणा, जाव एगा असंखेज्जगुणकालगाण पोग्गलाण वगणा, एगा अणतगुणकालगाण पोग्गलाण वग्गणा, एवं बन्नगधरसफासा भाणियन्वो जाव अणतगुण लक्खाण पोग्गलाण वग्गणा । एगा जहन्नपपसियाण खधाण वग्गणा, एगा उक्कोसपपसियाण खधाण वग्गणा, एगा अजहण्णुक्कोसपएसियाण' खंधाण वग्गणा एवं जहण्णोगाहणयाण उक्कोसोगाहणयाण अजहन्नुक्कोसोगाइणयाण जहन्नठितियाण उक्कोसठितियाण अजहन्नुक्कोसठितियाण वगणा । जहन्नगुणकालगाणं उक्कोसगुणकालगाणं अजहणुक्कोसगुणकालगाणं एवं वण्णगंधरसफासाण वग्गणा भाणियव्वा, जाव एगा अजहण्णुक्कोसगुणलुक्खाण पोग्गलाणं वग्गणा ॥ (सू०५१)
तत्र 'नेरइयाणं' ति निर्गतम्-अविद्यमानमयम्-इष्टफलं कर्म येभ्यस्ते निरयास्तेषु भवा नैरयिका:-क्लिष्टसत्त्वविशेषाः, ते च पृथिवीप्रस्तटनरकावासस्थितिभव्यत्वादिभेदादनेकविधास्तेषां सर्वेषां वर्गणा वर्गः समुदायः, तस्याश्चैकत्वं सर्वत्र नारकत्वादिपर्यायसाम्यादिति तथा असुराश्च ते नवयौवनतया कुमारा इव कुमाराश्चेत्यसुरकुमारास्तेषामेका वर्गणेति । 'चउबीसदंडउ'त्ति चतुर्विंशतिपदप्रतिबद्धो दण्डकोवाक्यपद्धतिश्चतुर्विशतिदण्डकः, स इह वाच्य इति शेषः, स चाय-'नेरइया १ असुरादी १०, पुढवाइ ५ बेइंदियादओ४ चेव । नर १ वंतर १ जोतिसिय १, वेमाणी १ दंडओ एवं ॥१॥" भवनपतयो दशधा-'असुरा नागसुवण्णा, विज्जू अग्गी य दीव उदही य । दिसिपवणथणियनामा, दसहा एए भवणवासि ॥२॥त्ति" एतदनुसारेण सूत्राणि वाच्यानि, यावच्चतुर्विशतितम 'एगा वेमाणियाणं वग्गण' त्ति
Manga-Y
રા
Jain Education in
For Privals & Personal use only
Invww.iainelibrary.org