________________
श्रीस्थानाङ्ग
सूत्रदीपिका वृत्तिः ।
०००80600-600000
सू०३०५-३०६
॥३२
॥
परिवसंति, त०-गोथूमे सिवप संखे मणोसिलए, जैबूद्दीवस्स ण दीवस्स बाहिरिल्लाओ वेइयताओ चउसु विदि. सासु लवणसमुई वायालीस बायालीस जोयणसहस्साई ओगाहेत्ता एत्थ ण चउण्ह अणुवेलंधरणागराईण चत्तारि आवासपब्वया पं० त०-ककोडप विज्जुप्पभे केलासे अरुणप्पमे, तत्थ ण चत्तारि देवा महडूिढया जाव पलिओवमट्टिइया परिवस ति, तं०-कक्कोडए कद्दमए केलासे अरुणप्पमे, लवणे ण समुदे चत्तारि चंदा पभासिंसु वा पभासंति वा पभासिरसंति वा, चत्तारि सूरिया तवइंसु वा तवयंति वा तवइस्स तिवा, चत्तारि कत्तियाओ जाव चत्तारि भरणीओ, चत्तारि अग्गी जाव चत्तारि जमा, चत्तारि अंगारा जाव चत्तारि भावकेऊ, लवणस्स ण समुहस्स चत्तारि दारा पंत-बिजये वेजय ते जयते अपराजिप, ते ण दारा चत्तारि जोयणाई विक्खंमेण तावड्य चेव पवेसेण पन्नत्ता, तत्थ ण चत्तारि देवा महिड्ढिया जाव पलिओवमट्टिइया परिवसति, त-विजये वेजयते जयते अपराजिप (सू० ३०५) । धायइस डे ण दीवे चत्तारि जोयणसयसहस्साई चकवालविखंभेण पण्णत्ते, जंबूद्दीवस्स ण दीवस्स वहिया चत्तारि भरहाइ चत्तारि परवयाइ, एवं जहा सदुद्देसए तहेव निरवसेस भाणियब्व जाव चत्तारि मंदरा चत्तारि मन्दरचूलियाओ (सू० ३०६)।
जबूद्दीवत्ति' विजयादीनि क्रमेण पूर्वादिषु दिक्षु विष्कम्भो-द्वारशाखयोरन्तरं प्रवेशः-कुडयस्थूलत्वमष्टयोजनान्युच्चत्वमिति, उक्त च-"चउजोयणविच्छिण्णा, अटेव य जोयणाणि उचिद्धा । उभओवि कोसकोस, कुड्डा बाहल्लओ तेसिं ॥१॥"ति, क्रोश शाखाबाहल्यमित्यर्थः, 'चुल्लहिमवंतस्स'त्ति महाहिमवदपेक्षया लघोहिमवतः, तस्य हि प्राग्भागापरभागयोः प्रत्येक शाखाद्वयमस्तीत्युच्यते, 'चउसु विदिसासु' विदिक्षु पूर्वोत्तराद्यासु लवणसमुद्र त्रीणि त्रीणि योजनशतान्यवगायेत्येतस्य द्विकर्मकत्वात्कर्मणि सप्तम्यर्थे द्वितीयेति त्रीणि त्रीणि योजनशतान्य
For Private & Personal use only
॥३२७॥
Jain Education
www.jainelibrary.org