________________
सू०२९६-२९७
२९८-२९९।
श्रोस्थानाङ्गसूत्रदीपिका वृत्तिः ।
॥३२॥
नामुत्तरप्रकृतीनां वा स्थितेर्यदुत्कर्षण अपकर्षण वा प्रकृत्यन्तरस्थितौ वा नयन स स्थितिसङ्क्रम इति, अनुभागसङ्क्रमोऽप्येवमेव, यदाह-"तत्थट्ठपय उव्वट्टिया व, ओवट्टिया व अणुभागा । अणुभागसंकमो एस, अन्न॥ पगई निया वा वि ॥१॥"त्ति, 'अट्ठपय'ति-अनुभागसङ्क्रमस्वरूपनिर्धारण', 'अविभाग'त्ति अनुभागाः, 'निय'त्ति नीता इति । यत्कर्मद्रव्यमन्यप्रकृतिस्वभावेन परिणाम्यते स प्रदेशसक्रमः, उक्तञ्च-"ज दलियमन्नपगई, निज्जइ सो संकमो पएसस्स'त्ति, निधान निहित वा निधत्त, भावे कर्मणि वा क्तप्रत्यये निपातनात् , उद्वर्तनापवर्त्तनावर्जितानां शेषकरणानामयोग्यत्वेन कर्मणोऽवस्थापनमुच्यते, नितरां काचन-बन्धन निकाचित-कर्मणः सर्वकरणानामयोग्यत्वेनावस्थापनम् , उक्त चोभयसंवादि-"सकमणंपि निहत्तीए नत्थि सेसाणि वत्ति इयरस्स"त्ति, निकाचनाकरणस्येति, अथवा पूर्ववद्धस्य कर्मणस्तप्तसं मीलितलोहशलाकासम्बन्धसमान निधत्त, तप्तमीलितसंकुट्टितलोहशलाकासम्बन्धसमान निकाचितमिति, प्रकृत्यादिविशेषस्तूभयत्रापि सामान्यलक्षणानुसारेण नेय इति, विशेषतो बन्धादिस्वरूपजिज्ञासुना कर्म प्रकृतिसंग्रहणिरनुसरणीयेति ॥ इहानन्तरमल्पबहुत्वमुक्त, तत्रात्यन्तमल्पमेक शेष त्वपेक्षया बहु इत्यल्पबहुत्वाभिधायिन एक-कति-सर्वशब्दान् चतुःस्थानकेऽवतारयन् 'चत्तारीत्यादिसूत्रत्रयमाह
चत्तारि पक्का प० त०-दविए एक्कए, माउवएक्कए, पज्जए एक्कए, संगहे एक्कए (सू. २९७) । चत्तारि कई पत-दवियकई माउयकई पज्जवकई संगहकई (सू० २९८) । चत्तारि सव्या पं० त०-णामसव्वए ठवणसधए आदेससम्बए निरवसेससब्बए (सू० २९९) ।
'चत्तारीत्यादि, एकसङ्ख्योपेतानि द्रव्यादीनि स्वार्थिककप्रत्ययोपादानादेकानि, तत्र द्रव्यमेवैकक सचि
॥३२॥
Jain Education International
For Private & Personal use only
www.jainelibrary.org