________________
सू०२२५-२९६।
श्रीस्थानाङ्ग
सूत्रदीपिका वृत्तिः ।
॥३१६॥
܂
॥ तत्र नैरयिकस्यानुभूयमानगतिलक्षणः परम्परया चतुर्गतिको वा संसारो नरयिकसंसारः, एवमन्येऽपि ॥ उक्तस्वरूपश्च संसार आयुषि सति भवतीति आयुःसूत्र, तत्र एति च याति चेत्यायुः-कर्मविशेष इति, तत्र येन निरयभवे प्राणी ध्रियते तन्निरयायुरेवमन्यान्यपि, उक्तस्वरूपं चायुभवे स्थिति कारयतीति भवसूत्र. कण्ठयं, केवल भवन भवः-उत्पत्तिः, निरये भवो निरयभवः, मनुष्येषु मनुष्याणां वा भवो मनुष्यभवः, एवमन्यावपि । भवेषु च सर्वेप्वाहारका जीवा इत्याहारसूत्रे-तत्राहियत इत्याहारः, अश्यत इत्यशनम्-ओदनादि, पीयत इति पान-सौवीरादि, खादः प्रयोजनमस्येति खादिम-फलवर्गादि, स्वादः प्रयोजनमस्येति स्वादिम-ताम्बूलादि, उपस्क्रियतेऽनेनेत्युपस्करोहिङ्ग्यादिस्तेन सम्पन्नो-युक्त उपस्करसम्पन्नः, तथा उपस्करणमुपस्कृत-पाक इत्यर्थस्तन सम्पन्न ओदनमण्डकादिः उपस्कृतसम्पन्नः, पाठान्तरेण नो उपस्करसम्पनो-हिङ्ग्यादिभिरसंस्कृत ओदनादिः, स्वभावेन-पाक विना सम्पन्नः-सिद्धः द्राक्षादिः स्वभावसम्पन्नः, 'परिजुसिय'त्ति पर्युपित-रात्रिपरिवसन तेन सम्पन्नः पयुपितसम्पन्नः, इडरिकादिः, यतस्ताः पर्युपितकलनीकृता आम्लरसा भवन्ति, आरनालस्थिताम्रफलादिति । अनन्तरोदिताः संसारादयो भावाः कर्मवतां भवन्तीति 'चउबिहे बंधे' इत्यादि कर्मप्रकरणमारादेकसूत्रात्
चउम्विहे बंधे प० त०-पगइबंधे ठिइबंधे अणुभावबंधे पपसब धे। चउब्चिहे उवक्कमे ५० न०-वंधणोबकमे उदीरणोवक्कमे उवसमणोवक्कमे विप्परिणामोवक्कमे । बंधणोवक्कमे चउबिहे पं० २०-पगतिबधणोवक्कमे ठितिबंधणोवक्कमे अणुभागबधणोवक्कमे पदेसब'धणोवक्कमे । उदीरणोवक्कमे चउबिहे पं० त०-पगइउदीरणोवक्कमे ठितिउदीरणोवक्कमे अणुभावउदीरणोवक्कमे पपसउदीरणोवक्कमे । उबसमणोवक्कमे चउबिहे पं० २०-पगतिउ
१००००००००००००००००००००००००००००००००००००००००००००००००००.44
॥३१६॥
Jan Education
For Private & Personal use only
www.jainelibrary.org