SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ सू०२९४-२९५। श्रीस्थानात सूत्रदीपिका वृत्तिः । ॥३१५॥ 000000000000000000000000000000000000000000000000000000000 मृदित्वा कचवरमुत्तार्य तत्र कश्चिद योग प्रक्षिप्य पट्टसूत्र रञ्जयन्ति, स च रसः कृमिरागो भण्यते अनुत्तारीति, तत्र कृमीणां रागो-ञ्जकरसः कृमिरागस्तेन रक्त कृमिरागरक्तम् , एवं सर्वत्र, नवरं कईमो-गोमयादीनां(गोवाटादीनां), खजन-दीपादीनां, हरिद्रा प्रतीतैवेति, कृमिरागादिरक्तवस्त्रसमानता च लोभस्य अनन्तानुबन्ध्यादितभेदवतां जीवानां क्रमेण दृढहीनहीनतरहीनतमानुवन्धत्वात् (बन्धित्वात् ), तथाहि-कृमिरागरक्त वस्त्र दग्धमपि न रागानुवन्धं मुश्चति, तद्भस्मनोऽपि रक्तत्वाद् , एवं मृतोऽपि (यो) लोभानुबन्ध न मुञ्चति तस्याभिधीयते लोभः कृमिरागरक्तवस्त्रसमानोऽनन्तानुबन्धी चेति, एवं सर्वत्र भावना कार्येति, फलसूत्र स्पष्टम् , अनन्तरं कषायाः प्रज्ञप्ताः, कषायैश्च संसारो भवतीति संसारस्वरूपमाह चउब्धिहे संसारे ५० त०-नेरझ्यसंसारे जाव देवस सारे । चउबिहे आउए प० त०-णेरतियाउप जाव देवाउए । चउबिहे भवे ५० त०-नेरइयभवे जाव देवभवे [मू० २९४] । बउब्धिहे आहारे पं० २०-असणे पाणे खाइमे साइने । बउबिहे आहारे ५० त०-उवक्खरसंपण्णे उवक्खडसपणे सभावस पण्णे परिजूसियसपण्णे (२० २९५)। 'चउबिहे' इत्यादि व्यक्त, किन्तु संसरण संसार:-मनुष्यादिपर्यायान्नारकादिपर्यायगमनमिति, नैरयिकप्रायोग्येष्वायुर्नामगोत्रादिपु कर्मसूदयगतेषु जीवो नैरयिक इति व्यपदिश्यते, उक्त च-"नेरइए ण भंते ! नेरइएसु उववज्जइ अनेरइए नेरइएमु उवज्जइ ?, गोयमा !, नेरइए नेरइएमु उववज इत्ति" ततो नरयिकस्य संसरणम्-उत्पत्तिदेशगमनमपरावस्थागमन वा नैरयिकसंसारः, अथवा संसरन्ति जीवा यस्मिन्नसौ संसारो-गतिचतुष्टय. Jain Education For Private & Personal use only "www.jainelibrary.org
SR No.600142
Book TitleSthanang Sutra Dipika Vrutti
Original Sutra AuthorN/A
AuthorVimalharsh Gani, Mitranandvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages454
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy