________________
श्रीस्थानान
सूत्र
दीपिका
वृत्तिः ।
॥३१३॥
Jain Education Internat
अत एव नो जेत्रीति, तृतीया कारणवशादुभयस्वभावेति चतुर्थी त्वजिगीपुत्वादनुभयरूपेति, पुरुषः-साधुः स जेता परीषाणां न तेभ्यः पराजेता- उद्विजते भज्यते इत्यर्थो महावीरवदित्येको, द्वितीयः कण्डरीकवत् तृतीयस्तु कदाचिज्जेता कदाचित्कर्मवशात् पराजेता दौलकराजर्थिवत् चतुर्थस्त्वनुत्पन्नपरीपहः । जित्वा एकदा रिपुबल पुनरपि जयतीत्येका, अन्या जित्वा पराजयते - भज्यते, अन्या पराजित्य - परिभज्य पुनर्जयति, चतुर्थी तु पराजित्य - परिभज्यैकदा पुनः पराजयते, पुरुषस्तु परोपादिष्वेवं चिन्तनीय इति ।। जेतव्यास्त्विः तत्त्वतः पाया एवेति तत्स्वरूप दर्शयितुकामः क्रोधस्योत्तरत्रोपदर्शयिष्यमाणत्वान्मायादिकपायत्रयप्रकरणमाह-
चत्तारि केयणा पं० त० व सीमूलकेयणए मिढविसाणकेयणप गोमुत्तियाकेयण अवलेहणियकेयणप, एवामेव चव्विा माया पं० त० व सीमूलकेयणासमाणा जाव अवलेहणियासमाणा, वसीमूलकेयणासमाण माय अणुपविले जीवे काल करे णेरइपसु उववज्जइ, मिंढविसाणकेयणासमाण माय अणुपविट्टे जीवे काल करेइ तिरिकखजोणिपसु उववज्जइ, गोमुतिया० जाव काल करेइ मणुस्सेसु उववज्जर, अवलेहणियाकेयणा० जाव देवेसु उववज्जइ । चत्तारि थंभा पं० त० - सेलथंमे अहिथंमे दारुथंभे तिणिसलयाथ मे पवामेव चउच्चिहे माणे पं० त० - सेलथ भसमाणे जाव तिणिसल्यार्थभसमाणे, सेलर्थभसमाण माण अणुपविट्ठे जीवे काल करेइ रइप उववज्जर, एवं जाव तिणिसलयार्थभसमाण माण अणुपविटे जीवे काल करेइ देवलोगेसु उचवज्जइ । चत्तारि वत्था पं० त० किमिरागरत्ते कदमरागरते खंजणरागरत्ते छलिद्दारागरत्ते, एवामेव चविहे लोभे पं० त० - किमिरागरत्तवत्थसमाणे कद्दमरागरत्तवत्थसमाणे खंजणरागरत्तवत्थसमाणे हलिइरागरत्तवत्समाणे, किमिरागरत्तवत्थसमाण लोभ अणुपविटे जीवे काल करे रश्मसु उववज्जर, तहेब जाव हलि
For Private & Personal Use Only
सु० २९२-२९३ ।
॥३१३॥
www.jainelibrary.org