________________
श्रीस्थानाङ्ग
सूत्र
दीपिका वृत्तिः ।
॥३११ ॥
Jain Education International
मार्गप्रश्नादीनां पुष्टालम्बनत्वादिति, तत्र मार्ग पृच्छन, प्रश्नीयसाधम्मिक गृहस्थ पुरुषादीनामभावे- 'हे आयें ! कोऽस्माकमितो गच्छतां मार्ग' इत्यादिना क्रमेण, मार्ग वा तस्या देशयन् - 'धर्मशीले ! अयं मार्गस्ते' इत्यादिना क्रमेण, अशनादि वा ददद् ' धर्मशीले !' गृहाणेदमशनादी' त्येवं तथा अशनादि दापयन् . 'आये ! दापयाम्येतत्तुभ्य आगच्छेह गृहादावित्यादिविधिनेति । तथा तमस्काय तम इत्यादिभिः शब्दः व्याहरनातिक्रामति भाषाचार यथार्थत्वादिति तानाह - 'तमुक्काये 'त्यादिसूत्रत्रयं सुगम, नवरं तमसोऽकाय परिणामस्वरूपस्यान्धकारस्य काय:- प्रचयस्तमस्कायो, यो सङ्ख्याततमस्यारुणवराभिधानद्वीपस्य बाह्यवेदिकान्तादरुणोदारूयं समुद्र द्विचत्वारिंशद्योजन सहस्राण्यवगाह्योपरितनाज्जलान्तादेकप्रदेशिकया श्रेण्या समुत्थितः सप्तदशैकविंशत्यधिकानि योजन - शतानि ऊर्ध्वमुत्पत्य ततस्तिर्यक प्रविस्तृणन् सौधर्मादींश्चतुरो देवलोकानावृत्योर्ध्वमपि च ब्रह्मलोकस्य रिष्ठ विमानग्रस्त सम्प्राप्तः, तस्य नामान्येव नामधेयानि, 'तम' इति तमोरूपत्वादितिरुपप्रदर्शने वा विकल्पे तमोमात्ररूपता - frareकान्याद्यानि चत्वारि नामानि तथाऽपराणि चत्वार्येवात्यन्तिकतमोरूपताभिधायकानीति, लोके अयमेवान्धare arrearer इति लोकान्धकारः, देवानामप्यन्धकारोऽसौ, तच्छरीरप्रभाया अपि तत्राप्रभवनादिति देवान्धकारः, अत एव ते बलवतो भयेन तत्र नश्यन्तीति श्रुतिरिति, तथाऽन्यानि चत्वारि कार्याश्रयाणि वातस्य परिहननात् परिघोsर्गला, परिघ इव परिघः वातस्य परिघो वातपरिघः, तथा वातं परिववत् क्षोभयति हतमार्ग करोतीति वातपरिषक्षोभः, वात एव वा परिघस्तं क्षोभयति यः स तथा पाठान्तरेण वातपरिक्षोभः क्वचिtarai देवपरिक्षोभ इति च आद्यपदद्वयस्थाने पठ्यते देवानामरण्यमिव बलवद्भयेन नाशनस्थानत्वाद् यः स
For Private & Personal Use Only
सू० २९० २९१ ।
॥३१२॥
www.jainelibrary.org