________________
है सू०२८९-२९०
श्रीस्थानाङ्गसूत्र
२९१।
म
दीपिका
वृत्तिः ।
॥३१॥
ܐ܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
स्त्री पुरुषवद् व्याख्येया, कम्बूदृष्टान्ते सत्यपि धमशिखादिदृष्टान्तानां स्त्रीदान्तिके शब्दसाधर्म्यणोपपन्नतरत्वाद भेदेनोपादानमिति ११, एवमग्निशिखापि १२-१३. वातमण्डलिका-मण्डलेनोर्ध्वप्रवृत्तो वायुरिति, इह च स्त्रियो मालिन्योपतापचापल्यस्वभावा भवन्तीत्यभिप्रायेण तासु धूमशिखादिदृष्टान्तत्रयोपन्यास इति. उक्त च-"चवला मइलणसीला, सिणेहपरिपूरिया वि तावेइ । दीवयसिह व्य महिला, लद्धप्पसरा भय देइ ॥१॥"त्ति १४-१५, वन खण्डस्तु शिखावत् , नवरं वामावर्तों वामवलनेन जातत्वाद् वायुना वा तथा धृयमानत्वादिति १६, पुरुषस्तु पूर्ववदिति १७ ॥ अनुकूलस्वभावोऽनुकूलप्रवृत्तिश्चानन्तरं पुरुष उक्तः, एवंभूतश्च निर्ग्रन्थः सामान्येनानुचितप्रवृत्तावपि न स्वाचारमतिक्रामतीति दर्शयन्नाह
चउहि ठाणेहि णिगंथे णिग्गंथि आलवमाणे वा संलवमाणे वा णातिकमइ, त-पंथ पुच्छमाणे वा १ देसमाणे वा २ असणवा पाण वा खाइम वा साइम वा दलेमाणे वा ३ दलावेमाणे वा ४ (सू० २९०) । तमुकायस्स ण चत्तारि नामधेजा पंत-तमेइ वा तमुक्काएइ वा अंधकारेइ वा महंधकारेइ वा । तमुक्कायस्स ण चत्तारि नामधेज्जा ५० त०-लोगंधगारेइ वा लोगतमसेइ वा देवंधगारेइ वा देवतमसेइ वा। तमुक्कायस्स ण चत्तारि नामधेज्जा पं० त०-चातफलिहेइ वा वातफलिहखोभेइ वा देवरण्णेइ वा देववूहेइ था। तमुक्काए ण चत्तारि कप्पे आवरित्ता चिट्ठइ त-सोहम्म ईसाण सणंकुमार' माहिद (सू० २९.१) ।
'चउहि ति स्फुट, किन्त्वालपन्-ईपत् प्रथमतया वा जल्पन् , संलपन्-मिथा भाषणेन नातिकामतिन लषयति निर्ग्रन्थाचारं. "एगो एगिथिए सद्धि नेव चिट्टे न संलवे" विशेषतः साध्व्या इत्येवंरूपं.
100०००००००००००००००000000000000000000000000000000000000000
JainEducation international
For Private & Personal use only
www.jainelibrary.org