SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ स०५१ श्रीस्थान' सूत्रदीपिका वृत्तिः ॥२२॥ दर्शनात् , नियामकश्च काल इति, तत्र 'ओसप्पिणी 'ति अबसर्पति हीयमानारकतया अवसप्र्पयति वाऽऽयुष्कशरीरादिभावान् हापयतीत्यवसर्पिणी सागरोपमकोटीकोटीदशकप्रमाणः कालविशेषः, सुष्टु समा सुषमा, अत्यन्तं सुषमा सुषमसुषमा अत्यन्तसुखस्वरूपस्तस्या एव प्रथमारक इति, एकत्वं चावसप्पिण्याः स्वरूपेणैकत्वादेवं सर्वत्र, यावदिति सीमोपदर्शनार्थः, ततश्च सुषमसुषमेत्यादि सूत्रं स्थानान्तरप्रसिद्ध तावदध्येयमिह यावद् 'दूसमदूसमे ति पदमित्यतिदेशः, अयं च सूत्रलाघवार्थमिति, एवं सर्वत्र यावदिति व्याख्येयमिति, अतिदेशलब्धानि च पदानि एकशब्दोपपदानि एतानि-एगा सुसमसुसमा, एगा सुसमा, एगा सुसमदूसमा, एगा दृसमसुसमा, एगा दूसमा,एगा दूसमदूसमत्ति, आसां स्वरूपं शब्दानुसारतो ज्ञेयं तथा 'उस्सप्पिणि' त्ति उत्सर्पति वद्धतेऽरकापेक्षया उत्सर्पयति वा भावानायुष्कादीन् वर्द्धयतीति उत्सर्पिणी अवसर्पिणीप्रमाणा, दुष्ठु समा दुष्पमा-दुःखरूपा अत्यन्त दुष्पमा दुष्षमदुष्पमा, यावत्करणाद् ‘एगा दुममा एगा दूममममा, एगा सुसमदूममा एगा सुसमे ति दृश्य, एतत्प्रमाणं च पूर्वोक्तमेव नवरं विपर्ययादिति ।। कृता जीवपुद्गलकाललक्षणद्रव्यविविधधर्मविशेषाणामेकत्वप्ररुपणा, अधुना संसारिमुक्तजीवपुद्गलद्रव्यविशेषाणां नारकपरमाण्वादीनां समुदायलक्षणधर्मस्य 'एगा नेरइयाणं वग्गणे'त्यादिनाऽऽह एगा नेरइयाण वग्गणा, पगा असुरकुमाराण वग्गणा, चउवीसडओ जाव वेमाणियाण वग्गणा । एगा भवसिद्धियाण वग्गणा, एगा अभवसिद्धियाण वग्गणा, एगा भवसिजिनेरइयाण वग्गणा, पगा अभवसिद्धियाण रइयाग वग्गणा, एवं जाव एगा भवसिद्धियाण वेमाणियाण वग्गणा, पगा अभवसिद्धियाण वेमाणियाण वग्गणा । एगा ॥२२॥ Jan Education For Private & Personal use only w.jainelibrary.org
SR No.600142
Book TitleSthanang Sutra Dipika Vrutti
Original Sutra AuthorN/A
AuthorVimalharsh Gani, Mitranandvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages454
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy