________________
ANA
स०५०
श्रीस्थानासूत्र
दीपिका
वृत्तिः
॥२१॥
चानभिव्यक्तक्रोधमानलक्षणभेदस्वभावोऽप्रीतिमात्रमिति ११, 'कलहे त्यादि कलहो-राटी १२, अभ्याख्यानंप्रकटमसदोषारोपणं १३, पैशून्यं-पिशुनकर्म प्रच्छन्नं सदसदोषाविर्भावनं १४, परेषां परिवादः परपरिवादो विकत्थनमित्यर्थः १५, अरतिश्च तन्मोहनीयोदयजश्चित्तविकार उद्वेगलक्षणो, रतिश्च तथाविधानन्दरूपा अरतिरतिरित्येकमेव विवक्षितं, यतः क्वचन विषये या रतिस्तामेव विषयान्तरापेक्षया अरति व्यपदिशन्त्येवमरतिमेव रतिमित्यौपचारिकमेकत्वमनयोरस्तीति १६, तथा 'मायामोसे' चि, माया च-निकृतिर्मषा चमृषावादो मायया वा सह मृषा मायामृषा प्राकृतत्वात् मायामोसं, दोषद्वययोगः, इदं च मानमृषादिसंयोगदोषोपलक्षणं, वेषान्तरकरणेन लोकप्रतारणमित्यन्ये १७, मिथ्यादर्शनं विपर्यस्ता दृष्टिस्तदेव तोमरादिशल्यमिव शल्यं दुःखहेतुत्वात् मिथ्यादर्शनशल्यमिति १८ एतेषां च प्राणातिपातादीनामुक्तक्रमेणानेकविधत्वेऽपि वधादिसाम्यादेकत्वमवसेयमिति । उक्तान्यष्टादशपापस्थानानीदानीं तद्विपक्षाण्याह-'एगे पाणाइवायवेरमणे' इत्यादिभिरष्टादशभिः सूत्रैरेकतामाह-सुगमानि चैतानि, नवरं विरमणं विरतिः, तथा विवेकस्त्याग इति ॥ उक्तं सपुदगलजीवद्रव्याणामेकत्वमिदानीं कालस्य स्थितिरूपत्वेन तद्धर्मत्वात् तद्विशेषाणां 'एगा ओसप्पिणी' त्यादिना 'सुसमसुसमे' त्येदन्तेनैतदेवाह
एगा ओसप्पिणी । एगा सुसमसुसमा जाव एगा दूसमदृसमा । एगा उस्सप्पिणी पगा दुस्समदुस्समा जाव एगा सुसमसुसमा । (सू० ५०) ___ अथ काल एव कथमवसीयत इति चेद् ?, उच्यते, बकुलचम्पकाशोकादिपुष्पप्रदानस्य नियमेन
॥२१॥
www.jainelibrary.org