SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ सू०२८८-२८९। श्रीस्थानाइ सूत्रदीपिका बृत्तिः । ॥३०८॥ चिकित्सामि-प्रतिकगमि गर्हणीयान् दोषान इतीत्येवंविकल्पामिका एकाऽन्या गर्दा, तत एवेति, तथा 'जाकिंचिमिच्छामी'त्ति यकिश्चनानुदितं तन्मिथ्या-विपरीत दुप्ठु मे-मम इत्येवं वासनागर्भवचनरूपाऽन्या गऱ्या, एवंस्वरूपत्वादेव गायाः, तथा 'एवमपी ति अनेनाऽपि-स्वदोषगईणप्रकारेणापि प्रज्ञप्ता-अभिहिता जिनपिशुद्धिरिति प्रतिपत्तिरेका गर्दा, एवंविधप्रतिपत्तेर्गर्दाकारणत्वादिति । गर्दा च दोपवजकम्यैव सम्यग भवति नेतरस्येति दोपवर्जकजीवस्वरूपनिरूपणाय सप्तदश चतुर्भगीसूत्राणि--- चत्तारि पुरिसज्जाया पं० त०-अपणो णाम एगे अलमंथू भवइ णो परस्स, परस्स णाम पगे अलमंथू भवद णो अपणो, पगे अप्पणोवि अलमंधू भवइ परस्सवि, एगे णो अपणो अलमंधू भवइ णो घरस्स १ । चत्तारि मग्गा पं० नं०-उज्जू णाम एगे उज्जू , उज्जू णाम एगे वके, व'के णाम पगे उज्जू , बके णाम एगेव के २ । एवामेव चत्तारि पुरिसजाया पं० २०-उज्जू णाम पगे उज्जू ४,३ । चत्तारि मग्गा पं० त०-खेमे नाम एगे खेमे, खेमे नाम एगे अखेमे ४,४ । एवामेव चत्तारि पुरिसजाया पंत-खेमे नाम एगे खेमे ४, ५ । घत्तारि मग्गा पं०तखेमे नाम एगे खेमरूवे, खेमे नाम एगे अखेमरूवे ४, ६ । पवामेव चत्तारि पुरिसजाया पंत-खेमे नाम एगे खेमरूवे ४, ७ । चत्तारि संबुक्का पन-वामे नाम पगे वामावत्ते, वामे नाम एगे दाहिणावत्ते, दाहिणे नाम एगे वामावत्ते, दाहिणे णाम एगे दाहिणावत्ते ४.८ । एवामेव चत्तारि पुरिसजाया पं० त०-चामे णाम एगे वामावत्ते ४, ५ । चत्तारि धूमसिहाओ प० त०-वामा नाममेगा वामावत्ता ४, १० । पचामेव चत्तारित्थीओ पं० त०बामा णाममेगा वामावत्ता ४,११ । चत्तारि अग्गिसिहाओ पं० त०-चामा णाम पगा वामावत्ता ४, १२ । पयामेव चत्तारित्थीओ पंत-वामा णाम पगा वामावत्ता ४, १३ । चत्तारि बायमंडलिया 40 तं-चामा 00000000000000000000000000000000000000000000000000000000 ॥३०८॥ Jan Education to For Private & Personal Use Only ww.jainelibrary.org
SR No.600142
Book TitleSthanang Sutra Dipika Vrutti
Original Sutra AuthorN/A
AuthorVimalharsh Gani, Mitranandvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages454
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy