________________
श्रीस्थानाङ्ग
सू०२८३-२८४।
दीपिका वृत्तिः ।
एगे किससरीरे, दढे नाम एगे दढसरीरे, चत्तारि पुरिसजाया पं० न०-किससरीरस्स नाम पगस्स णाणसणे समुप्पज्जइ णो दढसरीरस्स, दढसरीरस्स नाममेगस्स णाणदसणे समुप्पजइ णो किससरीरस्स, एगस्स किससरीरस्सवि णाणदसणे समुष्पज्जइ दढसरीरस्सवि, एगस्स नो किससरीरम्स वि णाणदसणे समुपज्जइ नो दढसरीरस्स (सू० २८३) । चउहि ठाणेहिं निग्गंथाण वा निग्गंधीण वा अस्सि समयसि अइसेसे णाणदसणे समुप्पज्जिउकामे वि न समुप्पज्जेज्जा, त-अभिक्षण अभिक्खणमित्थिकहं भत्तकह देसकहं रायकह कहेत्ता भवइ १, विवेगेणं विउस्सग्गेण णो सम्म अप्पाण भावेत्ता भवइ २, पुवरत्तावरत्तकालसमयंसि णो धम्मजागरिय जागरित्ता भवइ ३, फासुयस्स पसणिज्जस्स उंछस्स सामुदाणियस्स णो सम्म गवेसित्ता भवइ ४, इच्चेपहिं चउहि ठाणेहि निग्गंथाण वा निग्गंथीण वा जाव णो समुप्पज्जेज्जा । चउहि ठाणेहि निग्गथाण वा निग्गंधीण वा अतिसेसे णाणदसणे समुप्पज्जिउकामे समुप्पज्जेज्जा त-इत्थिकह भत्तकह देसकह रायकहं णो कहेत्ता भवइ १. विवेगेणं विउस्सग्गेण सम्म अप्पाण भावेत्ता भवइ २, पुब्बरत्तावरत्तकालसमयसि धम्मजागरिय जागरइत्ता भवइ ३, फासुयस्स एसणिज्जस्स उछस्स सामुदाणियस्स सम्म गवेसित्ता भवइ ४ इच्चेपहिचउहि ठाणेहि निग्गंथाण वा निग्गंधीण वा जाव समुप्पज्जेज्जा (सू० २८४)।
'कत्तारि पुरिसे'त्यादि कण्ठय, नवरं कृशः-तनुशरीरः पूर्व पश्चादपि कृश एव अथवा कृशो भावेन हीनसत्त्वादित्वात् पुनः कृशः शरीरादिभिरेवं दृढोऽपि विपर्ययादिति, पूर्वसूत्रार्थविशेपाश्रितमेव द्वितीय सूत्र, तत्र कृशो भावतः, शेष सुगमम् । कृशस्यैव चतुर्भङ्गया ज्ञानोत्पादमाह-चत्तारित्ति व्यक. किन्तु कृशशरीरस्य विचित्रतपसा
॥३०॥
Jan Education
For Private & Personal use only
www.jainelibrary.org