SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ सू०२८२-२८३। श्रीस्थानाङ्ग सूत्रदीपिका वृत्तिः । ॥३०२॥ द्वितीया २, 'सम्मावाय'मित्यादि, अस्यायमर्थः-परसमयेष्वपि घुणाक्षरन्यायेन यो यावान् जिनागमतत्ववादसदृशतया | सम्यग-अविपरीतस्तत्त्वानां वादः सम्यग्वादः तं कथयति, तं कथयित्वा तेष्वेव यो जिनप्रणीततत्त्वविरुद्धत्वान्मि थ्यावादस्त दोषदर्शनतः कथयतीति तृतीया ३, परसमयेष्वेव मिथ्यावादं कथयित्वा सम्यग्वादं स्थापयिता भवतीति चतुर्थी ४, इहलोको-मनुष्यजन्म तत्स्वरूपकथनेन संवेगनी इहलोकसवेगनी, सर्वमिदं मानुपत्वमसारमधुवं कदलीस्तम्भसमानमित्यादिरूपा १, एवं परलोकसवेगनी देवादिभवस्वभावकथनरूपा-देवा अपीpविपाद भयवियोगादिदुःखैरभिभूताः, किं पुनस्तिर्यगादय इति २, आत्मशरीरसवेगनी यदेतदस्मदीयं शरीरमेतदशुचि अशुचिकारणजातमशुचिद्वारविनिर्गतमिति न प्रतिबन्धस्थानमित्यादिकथनरूपा, ३, एवं परशरीरसंवेगनी, अथवा परशरीर-मृतकशरीरमिति ४, इहलोके दुश्चीर्णानि-चौर्यादीनि कर्माणि-क्रिया इहलोके दुःखमेव कर्ममजन्यत्वात पलं दुःखफलं तस्य विपाकः-अनुभवो दुःखफलविपाकस्तेन संयुक्तानि दुःखफलविपाकसंयुकानि भवन्ति चौरादीनामिवे. त्येका १, एवं नारकाणामिवेति द्वितीया २ आ गर्भाद् व्याधिदारिद्रयाभिभूतानामिवेति तृतीया ३, प्राककृताशुभकर्मोत्पन्नानां नरकप्रायोग्य बनतां काकगृध्रादीनामिव चतुर्थी ४ इति. 'इहलोप सुचिन्ने त्यादि चतुर्भङ्गी तीर्थकरदानदातृ १सुसाधुरतीर्थकर३देवभवस्थतीर्थकरादीनामिव भावनीयेति ॥ उक्तो वाग्विशेषोऽधुना पुरुषजातप्रधानतया कायविशेषमाह चत्तारि पुरिसज्जाया प० त-किसे नाम पगे किसे, किसे नाम एगे दढे, दढे नाम एगे किसे, दढे नाम पगे दढे, चत्तारि पुरिसजाया पं० त०-किसे नाम एगे किससरीरे, किसे नाम पगे दढसरीरे, दढे नाम ॥३०२॥ Jain Education in For Private & Personal use only www.jainelibrary.org
SR No.600142
Book TitleSthanang Sutra Dipika Vrutti
Original Sutra AuthorN/A
AuthorVimalharsh Gani, Mitranandvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages454
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy