________________
सू० २८१॥
भीस्थानाङ्ग
सूत्रदीपिका वृत्तिः ।
॥३०॥
एसो पविसइ पुरे राया ॥१॥"त्ति, एवं सर्वत्र, नवरं निर्याण-निर्गमः, तत्कथा यथा-"वज्जंताउज्जममंद-बंदिस मिलंतसामंत । संखुद्धसेन्नमुद्धय-चिंध नयरा निवो नियइ ॥१॥" बल-हस्त्यादि, बाहनं-वेसरादि, तत्कथा यथा"हेसंतहयं गज्जंत-मयगलं घणघणंतरहलक्ख । कस्सऽनस्सवि सिन, निन्नासियसत्तुसिन भो ! ॥१॥" कोशो -भाण्डागार कोष्ठागार-धान्यागारमिति, तत्कथा यथा-"पुरिसपरंपरपत्तेण, भरियविस्संभरेण कोसेण। निज्जियवेसमणेण, तेण समो को निवो अन्नो ? ॥१॥"त्ति, इह चैते दोषाः-"चारिय चोराभिमरे२,-हिय मारिय संक काउकामो वा । भुत्ताभुत्तोहाणे, करेज वा आससपओगं ॥१॥" भुक्तभोगो अभुक्तभोगो वा अवधावनं कुर्यादित्यर्थः । 'अक्खे 'त्ति आक्षिप्यते-मोहात तत्त्वं प्रत्याकृष्यते श्रोताऽनयेत्याक्षेपणी, तथा विक्षिप्यते-सन्मार्गात कुमार्गे कुमार्गाद्वा सन्मार्ग श्रोताऽनयेति विक्षेपणी, संवेगयति-संवेगं करोति इति संवेगनी, संवेद्यते वा-संबोध्यते, संवेज्यते वा-संवेगं ग्राह्य ते श्रोताऽनयेति संवेदनी संवेजनी वेति, निर्विद्यते-संसारादेर्निविण्णः क्रियते अनयेति निर्वेदनी, आचारो-लोचास्नानादिस्तत्प्रकाशनेन आक्षेपणी आचाराक्षेपणी, एवमन्यत्रापि. नवरं व्यवहारः-कथश्चिदापनदोषव्यपोहाय प्रायश्चित्तलक्षणः, प्रज्ञप्तिः-संशयापन्नस्य श्रोतुर्मधुरबचनैः प्रज्ञापनं, दृष्टिवादः-श्रोत्रपेक्षया नया
नुसारेण सूक्ष्मजीवादिभावकथनम् , अन्ये त्वभिदति-आचारादयो ग्रन्था एवं परिगृह्यन्ते. आचाराद्यभिधानादिति. । अस्याश्चाय रस:-"विज्जा चरण च तवो, पुरिसक्कारो य समिइ गुत्तीओ । उवइस्सइ खलुज सो, कहाए अखेवणीइ रसो ॥१॥"त्ति, स्वसमय-स्वसिद्धान्तं कथयति, तद्गुणान् दीपयति पूर्व, ततस्तं कथयित्वा परसमय कथयति. तहोपान दर्शयतीत्येका १, एवं परसमयकथनपूर्व स्वसमय स्थापयिता-म्बममयगणानां स्थापको भवतीति
०००००००००००००००००००००००००००००००००००००००००००००००००००००
Jan Education
For Private & Personal use only
www.jainelibrary.org