________________
सू०२८२।
श्रीस्थानाङ्ग
सूत्रदीपिका वृत्तिः ।
॥३०॥
.00000000000000000000000000000000000000000000000000.
पत्युर्मुत्यौ विशन्त्यग्नौ, याः प्रेमरहिता अपि ॥१॥"इति, तथा अन्ध्रीप्रभृतीनामन्यतमाया रूपस्य यत्प्रशंसादि सा रूपकथा, यथा-"चन्द्रवत्रा सरोजाक्षी, सद्गीः पीनघनस्तनी । किं लाटी नो मता साऽस्य, देवानामपि दुर्लभा ॥१॥"इति, तासामेव अन्यतमायाः कच्छाबन्धादिनेपथ्यस्य यत्प्रशंसादि नेपथ्यकथेति, यथा-"धिग्नारीरौदीच्या, बहुवसनाच्छदिताङ्गलतिकत्वात् । यद्यौवनं न यूनां, चक्षुर्मोदाय भवति सदा ॥१॥"इति, स्वीकथायां चैते दोषाः"आयपरमोहुदीरण, उड्डाहो सुत्तमाइपरिहाणी । बंभवयस्स अगुत्ती, पसंगदोसा य गमणाई ॥१॥” उन्निष्क्रमणादय इत्यर्थः, तथा शाकघृतादीन्येतावन्ति तस्यां रसवत्यामुपयुज्यन्त इत्येवंरूपा कथा आवापकथा, एतावन्तस्तत्र पक्कापक्कान्नभेदा व्यञ्जनभेदा वेति निर्वापकथेति, तित्तिरादीनामियतां तत्रोपयोग इत्यारम्भकथा, एतावद् द्रविण तत्रोपयुज्यत इति निष्ठानकथेति, उक्त च-"सागघयादावादो, पक्कापक्को य होइ निव्वावो । आरंभ तित्तिराई, निट्ठाण जा सयसहस्सं ॥१॥"इति, इह चामी दोषा:-"आहारमंतरेणवि, गेहीओ जायए सइंगाल । अजिइंदिय
ओदरिया-चाओ उ अणुन्नदोसा य ॥१॥"त्ति, तथा देशे मगधादौ विधिः-विरचना भोजनमणिभूमिकादीनां भुज्यते वा यद्यत्र प्रथमतयेति देशविधिस्तत्कथा देशविधिकथा, एवमन्यत्रापि, नवरं विकल्पः-सस्यनिष्पत्तिः, वप्रकूपादिदेवकुलभवनादिविशेषश्चेति, छन्दो-गम्यागम्यविभागो यथा लाटदेशे मातुल भगिनी गम्या अन्यत्रागम्येति, नेपथ्य-स्त्रीपुरुषाणां वेषः स्वाभाविको विभूषाप्रयत्यश्चेति, इह दोषा:-"रागद्दोसुप्पत्ती, सपक्खपरपक्खो य अहिगरण । बहुगुण इमोत्ति देसो, सोउं गमण च अन्नेसि ॥१॥"ति, तथा 'रायकहे'त्ति, अतियानं-नगरादौ प्रवेशः तत्कथा अतियानकथा, यथा-"सियसिंधुरखंधगओ, सियचमरो सेयछत्तछन्ननहो। जणनयणकिरणसेओ,
100000000000000000000000000000000000000
॥३०॥
.0004808086००००
Jain Education
For Private & Personal use only
www.iainelibrary.org