________________
सू०२८२
श्रीस्थानान
सूत्रदीपिका वृत्तिः ।
॥२९९॥
.00000000000000000000000000004666666000000000000000
बलवाहणकहा रण्णो कोसकोट्ठागारकहा, चउबिहा धम्मकहा ५० त०-अक्खेवणी विक्खेवणी संवेयणी निब्वेयणी, अक्खेवणी कहा चउबिहा पं० त०-आयारअक्खेवणी ववहारअक्खेवणी पन्नत्तिअक्खेवणी दिट्ठिवायअक्खेवणी, विक्खेवणी कहा चउब्विहा पं० त०-ससमय कहेइ, ससमय कहेत्ता परसमय कहेइ १, परसमय कहित्ता ससमय ठावइत्ता भवइ २, सम्मावाय' कहेइ सम्मावायकहित्ता मिच्छावाय' कहेइ ३, मिच्छाचाय कहित्ता सम्मावाय' ठावइत्ता भवइ ४, संवेयणी कहा चउब्विहा पं० त०-इहलोगसंवेयणी परलोयसवेयणी आयसरीरसंत्रेयणी परसरीरसंवेयणी, णिव्वेयणी कहा चउबिद्दा ५० त०-इहलोगदुच्चिण्णा कम्मा इहलोगदुहफलविवागसंजुत्ता भवंति १, इहलोगदुञ्चिन्ना कम्मा परलोगदुहफलविवागस जुत्ता भवंति २, परलोगदुच्चिन्ना कम्मा इहलोगदुहफलविवागस जुत्ता भवति ३, परलोगदुच्चिण्णा कम्मा परलोगदुहफलविवागस जुत्ता भवति ४, इहलोगे सुचिपणा कम्मा इहलोगे सुहफलविवागस जुत्ता भवति १, इहलोगे सुचिण्णा कम्मा परलोगे सुहफलविवागसंजुत्ता भवति २, पब चउभंगो ४ (सू० २८२) ।
मुगम, नवरं विरुद्धा संयमवाधकत्वेन कथा-वचनपद्धतिर्विकथा, तत्र स्त्रीणां स्त्रीषु वा कथा स्वीकथा, इयं च कथेत्युक्तापि स्त्रीविषयत्वेन संयमविरुद्धत्वाद्विकथेति भावनीयेति, एवं भक्तस्य-भोजनस्य, देशस्य-जनपदस्य, राज्ञो-नृपस्येति, ब्राह्मणीप्रभृतीनामन्यतमाया या प्रशंसा निन्दा वा सा जात्या जातेर्वा कथेति जातिकथा, यथा"धिग ब्राह्मणीवाभावे, या जीवन्ति मृता इव । धन्या मन्ये जने शुद्रीः, पतिलक्षेऽप्यनिन्दिताः ॥१॥" एवं उग्रादिकुलोत्पन्नानामन्यतमाया यत्प्रशंसादि सा कुलकथा, यथा-"अहो ! चौलुक्यपुत्रीणां, साहसं जगतोऽधिकम् ।
00000000000000000000000000000000000000000000000
॥२९॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org