________________
सू०२८१ ।
श्रीस्थानाङ्ग
सूत्रदीपिका वृत्तिः ।
॥२९८॥
10000000000000000000000000000000000000000000000000000.0.
परिपाट्या सुष्टु जातः-उत्पन्नो यः सोऽनुपूर्वसुजातः, स्वजात्युचितकालक्रमजातो हि बलरूपादिगुणयुक्तो भवति | स चासौ दीर्घलाङ्गेलो दीर्घपुच्छश्चेति सः तथा, अनुपूर्वेण वा स्थूलसूक्ष्ममूक्ष्मतरलक्षणेन सुजात दीर्घ लाङ्ग्लं यस्य स तथेति, पुरतोऽग्रभागे उदग्रः-उन्नतः तथा धीरोऽक्षोभः तथा सर्वाण्यङ्गानि सम्यक्-प्रमाणलक्षणोपेतत्वेन आहितानि-व्यवस्थितानि यस्य स सर्वाङ्गसमाहितो भद्रो नाम गजविशेषो भवतीति, 'चल' इत्यादिगाथा, चलं-श्लथं । बहलं-स्थूलं विषम-वलियुक्त चर्म यस्य स तथा, स्थूलशिराः, स्थूलकेन 'पेएण'त्ति पेचकेन-पुच्छमृलेन युक्तः स्थूलनखदन्तवालो, हरिपिङ्गललोचन:-सिंहवत् पिङ्गाक्षो मन्दो गजविशेषो भवतीति, 'तणु'इत्यादिगाथा, तनुक:कुशः तनुग्रीवः तनुत्वक्-तनुचा तनुकनखदन्तवालः, भीरु:-भयशीलः स्वभावतस्त्रस्तो भयकारणवशात् , स्तब्धकर्णकरणादिलक्षणोपेतो भीत इव उद्विग्नः कष्टविहारादावुद्वेगवान् स्वयं त्रस्तः परानपि त्रासयतीति त्रासी च भवेन्मृगो नाम गजभेद इति, एएसिमित्यादि गाथा, 'भद्दो' इत्यादिगाथा,(इमे)गाथे कण्ठये, तथा "दंतेहिं हणइ भद्दो, मंदो हत्थेण आहणइ हत्थी । गत्ता वहेइ य मिओ (गत्ताधरेहि य मिओ), संकिण्णो सव्वहा(ओ) हणइ॥१॥" अनन्तर संकीर्णः सङ्कीर्णमना इत्यत्र मनःस्वरूपमुक्तमथ वाचःस्वरूपभणनाय विकथा-कथाप्रकरणमाह__चत्तारि विकहाओ पंत-इत्थिकहा भत्तकहा देसकहा रायकहा, इथिकहा चउबिहा प० त०-इत्थीण जाइकहा इत्थीण कुलकहा इत्थीण रूवकहा इत्थीण णेवत्थकहा, भत्तकहा चउविहा पं० त०-भत्तस्स आवावकहा भत्तर निव्वाव कहा भत्तस्स आरंभकहा भत्तस्स णिट्ठाणकहा, देसकहा चउब्विहा पंत-देसविहिकहा देसविकप्पकहा देसच्छंदकहा देसनेवत्थकहा, रायकहा चउबिहा ५० त०-रण्णो अइजाणकहा रण्णो णिजाणकहा रण्णो
॥२९८॥
Jan Education International
For Private & Personal use only
www.jainelibrary.org