SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ सू०२७७-२७८। श्रीस्थानाङ्ग सूत्रदीपिका वृत्तिः । ॥२९ ॥ 36060034-28-3000000000000000000000000000000000000 तत्र द्रव्याणामवगाहना द्रव्यावगाहना, क्षेत्रमेवावगाहना क्षेत्रावगाहना, कालस्यावगाहना समयक्षेत्रलक्षणा कालावगाहना, भाववतां द्रव्याणामवगाहना, भावावगाहना भावप्राधान्यादिति, आश्रयणमात्रा वा अवगाहना, तत्र द्रव्यस्य पर्यायैरवगाहना-आश्रयण द्रव्यावगाहना, एवं क्षेत्रस्य कालरूप, भावानां द्रव्येणेति, अन्यथा वोपयुज्य व्याख्येयमिति । अवगाहनायाश्च प्ररूपणा प्रज्ञप्तिष्विति तच्चतु:स्थानसूत्रम् , तत्र प्रज्ञाप्यन्ते-प्रकर्षण बोध्यन्ते अर्था यासु ताः प्रज्ञप्तयः, अङ्गानि-आचारादीनि तेभ्यो बाह्याः अङ्गबाह्याः, यथार्थाभिधानाश्चैताः कालिकश्रुतरूपाः, तत्र सूरप्रज्ञप्तिजम्बूद्वीपप्रज्ञप्ती पञ्चमषष्ठाङ्गयोरुपाङ्गभूते, इतरे तु प्रकीर्णकरूपे इति, व्याख्याप्रज्ञप्तिरस्ति पञ्चमी केवलं साऽङ्गप्रविष्टेत्येताश्चतस्र उता इति ॥ चतु:स्थानकस्य प्रथमोद्देशकः समाप्तः ।। अथ चतुःस्थानके द्वितीय उद्देशकः ।। व्याख्यातश्चतुःस्थानकस्य प्रथमोद्देशकोऽधुना द्वितीय आरभ्यते । अस्य चाय पूर्वेण सहाभिसम्बन्धःअनन्तरोद्देशके जीवादिद्रव्यपर्यायाणां चतुःस्थानकमुक्तमिहापि तेषामेव तदुच्यते इत्येवंसम्बन्धस्यास्योद्देशकस्येदमादिसूत्रचतुष्टयम्___चत्तारि पडिसलीणा पं०सं०-कोहपडिसलीणे माणपडिसंलीणे मायापडिसलीणे लोहपडिसलीणे, चत्तारि अपडिसलीणा पं०तं०-कोहअपडिसलीणे माणअपडि० जाव लोहअपडिसलीणे, चत्तारि पडिसंलीणे पं००-मणपडिस लीणे वइपडिसलीणे कायपडिसलीणे इदियपडिसलीणे, चत्तारि अपडिसलीणा पं० त०-मणअपडिसंलीणे जाव दियअपडिसलीणे (सू० २७८) । चत्तारि पुरिसज्जाया पं००-दीणे णाम एगे दीणे, दीणे णाम पगे अदीणे, अदीणे णाम एगे दीणे, अदीणे For Private & Personal use only 2-0000000000000000000000000000000000000000000000000000००००० ॥२९२॥ Jain Education www.jainelibrary.org
SR No.600142
Book TitleSthanang Sutra Dipika Vrutti
Original Sutra AuthorN/A
AuthorVimalharsh Gani, Mitranandvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages454
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy