SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ सू०२७९। श्रीस्थाना सूत्रदीपिका वृत्तिः । ॥२५३॥ णाम एगे अदीणे १, चत्तारि पुरिसजाया ५० त०-दीणे णाम पगे दीणपरिणए, दीणे णाम एगे अदीणपरिणए, अदीणे णाम एगे दीणपरिणए, अदीणे णाम एगे अदीणपरिणए २ चत्तारि पुरिसजाया प००-दीणे णाम एगे दीणरूवे ४-३, एवं दीणमणे ४-४, दीणस कप्पे ४-५, दीणपण्णे ४-६, दीणदिट्ठी ४-७, दीणसीलायारे ४-८, दीणववहारे ४-९, चत्तारि पुरिसजाया ५० त०-दीणे णाम एगे दीणपरक्कमे ४-१०, एवं सम्वेसिं चउभंगो भाणियव्यो, चत्तारि पुरिसजाया पं० त०-दीणे णाम एगे दीणवित्ती, ४-११ एवं दीणज्जायी ४-१२, दीणभासी ४-१३, दीणोभासी ४-१४, चत्तारि पुरिसज्जाया प० त०-दीणे णाम एगे दीणसेवी ४-२५, एवं दीणपरियाए ४-१६, एवं दीणे णाम एगे दीणपरियाले ४-१७, सब्वत्थ चउभंगो [सू० २७९] । ___ चत्तारी'त्यादि, अस्य च पूर्वसूत्रेण सहायमभिसम्बन्धोऽनन्तरसूत्रे प्रज्ञप्तय उक्ताः, ताश्च प्रतिसंलीनेरेय बुद्ध यन्ते इति प्रतिसंलीनाः सेतराः अनेनाभिधीयन्त इत्येवंसम्बद्धमिद सुगम, नवरं क्रोधादिक वस्तु वस्तु प्रति सम्यग्लीना-निरोधवन्तः प्रतिसलीनाः, तत्र क्रोधं प्रति उदयनिरोधेनोदयप्राप्तविफलीकरणेन च प्रतिसंलीनः क्रोधप्रतिसंलीनः, युशलम नउदीरणेनाकुशलमनोनिरोधेन च मनः प्रतिसंलीन यस्य स मनसा वा प्रतिसंलीनो मनःप्रतिसंलीनः, एवं वाकायेन्द्रियप्वपि, नवर शब्दादिषु मनोज्ञामनोज्ञेषु रागद्वेषपरिहारी इन्द्रियप्रतिसंलीन इति, अत्र गाथा-"अपसत्थाण निरोहो, जोगाणमुद्दीरणच कुसलाण । कज्जंमि य विहिगमण, जोगे सलीणया भणिया ॥१॥" सद्दे मु य भयपावएमु, सोयविसयमुवगएसु । तुटुंण व रुटेण व, समणेण सया न होयव्वं ॥१॥" एवं शेषेन्द्रियेष्वपि वकव्या, इत्येवं मनःप्रभृतिभिरसं लीनता भवति पिययादिति । असंलीनमेव प्रकारान्तरेण सप्तदशभिश्चतुर्भङ्गीरूपीनसूत्रेराह-दीनी ॥ ॥२९३॥ Jain Educatan For Private & Personal use only rwww.jainelibrary.org
SR No.600142
Book TitleSthanang Sutra Dipika Vrutti
Original Sutra AuthorN/A
AuthorVimalharsh Gani, Mitranandvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages454
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy