SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ सू०२७३-२७७। श्रीस्थानाङ्ग सूत्रदीपिका वृत्तिः । ॥२९ ॥ म्रक्षणमिति, स्नेहरूपा विकृतयः स्नेहविकृतयो. वसा-अस्थिमध्यग्मः, महाविकृतयो-महारसत्वेन महाविकारकारित्वात् , महतः सत्त्वोपघातस्य कारणत्वाच्चेति. इह विकृतिप्रस्तावाद विकृतयो वृद्धगाथाभिः प्ररूप्यन्ते-"खीरं ५ दहि ४ नवनीय ४, घयं ४ तहा तेल्लमेव ४ गुड २ मज २ । महु ३ मं ३ चेव तहा, ओगाहिमय च दिसमी उ ॥११॥ गोमहिसुटिपसूण, एलगखीराणि पंच चत्तारि । दहिमाइयाई जम्हा, उट्टीण ताणि णो हुंति ॥२॥ चत्तारि हुँति तेल्ला, तिलअयसिकुसुंभसरिसवाण च । विगईओ सेसाई, डोलाईण न विगईओ ॥३॥"इत्यादि ।। | अचेतनान्तराधिकारादेव गृहविशेपान्तरं दृष्टान्ततयाऽभिधित्मुः पुरुपस्त्रियांश्चान्तरं दान्तिकतया अभिधातुकामः सूत्र चतुष्टयमाह-'चत्तारि कूडे'त्यादि कूटानि शिखराणि स्तूपिकास्तद्वन्त्यगाराणि-गेहानि, अथवा कूट-सत्वबन्धनस्थान तद्वदगाराणि कूटागाराणि, तत्र गुप्त-प्राकारादिवृतं भूमिगृहादि का पुनर्गुप्त स्थगितद्वारतया पूर्वकालापरकालापेक्षया वैति, एवमन्येऽपि त्रयो भङ्गा बोद्धव्याः, पुरुषस्तु गुप्तो नेपथ्यादिनाऽन्तर्हितत्वेन पुनगुना गुप्तेन्द्रियत्वेन, अथवा गुप्तः पूर्व पुनर्गुप्तोऽधुनापीति, विपर्यय ऊह्यः, तथा कूटस्येवाऽऽकारी यस्याः शालायाः-गृहविशेषस्य सा तथा, अयं च स्त्रीलिङ्गदृष्टान्तः, स्वीत्वलक्षणदार्टान्तिकार्थसाधम्र्यवशात्, तत्र गुप्ता-परिवारावृता गृहान्तर्गता वस्त्राच्छादिताङ्गा गूढस्वभावा वा, गुप्तेन्द्रियास्तु निगृहीतानौचित्यप्रवृत्तेन्द्रियाः, एवं शेषभङ्गा ऊह्याः । अनन्तरं गुप्तेन्द्रियत्वमुकमिन्द्रियाणि चावगाहनाश्रयाणीत्यवगाहनानिरूपणसूत्रा, अगाहन्ते-आसते यम्यामाश्रयन्ति वा यां जीवाः साऽवगाहना-शरीरं, द्रव्यतोऽवगाहना द्रव्यावगाहना, एवं सर्वत्र, तत्र द्रव्यतोऽनन्तद्रव्या, क्षेत्रतोऽसङ्ख्येयप्रदेशावगाहा, कालतोऽसख्येयसमयस्थितिका, भावतो वर्णाद्यनन्तगुणेति, अथवाऽवगाहना विवक्षितद्रव्यस्याधारभूला आकाशप्रदेशाः, Jain Education International For Privals & Fersonal use only www.jainelibrary.ory
SR No.600142
Book TitleSthanang Sutra Dipika Vrutti
Original Sutra AuthorN/A
AuthorVimalharsh Gani, Mitranandvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages454
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy