SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्ग सूत्र दीपिका वृत्तिः । ॥२९०॥ Jain Education Intern पगा अगुत्तदुवारा अगुत्ता नाम एगा गुत्तदुवारा अगुत्ता नाम एगा अगुत्तदुवारा एवामेव चत्तारि इत्थीओ पं० तं गुत्ता नाम एगा गुत्तिदिया ४ ( सू० २७५) । चउव्विा ओगाहणा पं० त०-दब्योगाहणा खेत्तोगाहणा कालोगाणा भावोगाहणा (सू० २७६ ) । चत्तारि पण्णत्तीओ अंगबाहिरियाओ पं० त० - चंदपण्णत्ती सूरपन्नत्ती जंबूदीवपन्नत्ती दीवसागरपन्नत्ती (सू० २७७) || चउट्टाणस्स पढमो उद्देसो सम्मत्तो ॥ कण्ठ्यश्चाय, नवरं 'महारण्णो' त्ति लोकपालस्याग्रभूताः - प्रधाना महिष्यों - राजभार्या अग्रमहिष्य इति, 'वइरोयण'त्ति - विविधैः प्रकारै रोच्यन्ते - दीप्यन्त इति विरोचनास्त एवं वैरोचना:- उत्तरदिग्वासिनोऽसुरास्तेषामिन्द्रः, धरणसूत्रे 'एव' मिति कालवालस्यैव कोलपालशैलपालशङ्खपालानामेतन्नामिका एव चतस्रश्चतस्रो भार्याः, एतदेवाह'जाव संखवालरस 'त्ति, भूतानन्दसूत्रे 'एवमिति' यथा कालवालस्य तथान्येषामपि, नवरं तृतीयस्थाने चतुर्थो वाच्यः, धरणस्य दक्षिण नागकुमारनिकायेन्द्रस्य लोकपालानामग्रमहिष्यो यथा यन्नामिकाः तथा तन्नामिका एव सर्वेषां दाक्षि णात्यानां शेषाणामष्टानां वेणुदेव- हरिकान्त-अग्निशिख - पूर्ण - जलकान्त-अमितगति-वेलम्ब - घोपाख्यानामिन्द्राणां ये लोकपालाः सूत्रे दर्शितास्तेषां सर्वेषामिति । यथा च भूतानन्दस्यांदीच्यनागराजस्य तथा शेषाणामष्टानामौदीच्येन्द्राणां वेणुदालि-हरिस्सहा-ऽग्निमानव - विशिष्ट जलप्रभा ऽमितवाहनप्रभञ्जन - महाघोपाख्यानां ये लोकपालास्तेषामपीति, एतदेवाह - 'जहा घरणस्से' त्यादि । उक्तं सचेतनानामन्तरमथान्तराधिकारादेवाचेतनविशेषाणां विकृतीनां गोरसस्नेहमत्त्व - लक्षणमन्तरं सूत्रत्रयेणाह - ' चत्तारी 'त्यादि, गवां रसो गोरसो, व्युत्पत्तिरेवेयं गोरसशब्दस्य प्रवृत्तिस्तु महिष्यादीनामपि दुग्धादिरूपे रसे, विकृतयः शरीरमनसोः प्रायो विकारहेतुत्वादिति शेष प्रकटम् नवरं सर्पिः घृतं नवनीत - For Private & Personal Use Only २०२७३-२७७ । ॥२९०॥ www.jainelibrary.org
SR No.600142
Book TitleSthanang Sutra Dipika Vrutti
Original Sutra AuthorN/A
AuthorVimalharsh Gani, Mitranandvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages454
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy