SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ सू०२६८-२७२। श्रीस्थानाङ्ग सूत्रदीपिका वृत्तिः । ॥२८॥ ܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀ 'चत्तारी'त्यादि गतार्थम् , नवरं मनुष्यदुर्गतिर्दुषित(निन्दित मनुष्यापेक्षया, देवदुर्गतिः किल्विपिकाद्यपेक्षयेति, 'सुकुलपच्चायाति'त्ति देवलोकादौ गत्वा सुकुले-इक्ष्वाकादी प्रत्यायातिः-प्रत्यागमन प्रत्याजाति-प्रतिजन्मेति, इयञ्च तीर्थकरादीनामिवेति मनुष्यमुगते गभूमिजादिमनुजत्वरूपाया भिद्यते, दुर्गतिरेपामस्तीत्यचि प्रत्यये दुर्गता दुःस्था वा दुर्गताः एवं सुगताः । अनन्तरं सिद्धमुगता उक्ताः, ते चाष्टकर्मक्षयाद्भवन्त्यतः क्षयपरिणामस्य क्रममाह-'पढमे'त्यादि सूत्रत्रय व्यक, पर प्रथमः समयो यस्य स, तथा स चासी जिनश्च-सयोगिकेवली प्रथमसमयजिनस्तस्य कर्मणः-सामान्यस्यांशाः-ज्ञानावरणीयादयो भेदा इति, उत्पन्ने-आवरणक्षयाजाते ज्ञानदर्शनेविशेषसामान्यबोधरूपे धारयतीत्युत्पन्नज्ञानदर्शनधरोऽनेनानादिसिद्धकेवलज्ञानवतः सदाशिवस्यासद्भाव दर्शयति, न विद्यते रहः-एकान्तो गोप्यमस्य सकलसन्निहितव्यवहितस्थूलसूक्ष्मपदार्थसार्थसाक्षात्कारित्वादित्यरहा देवादिपूजाऽर्हत्वेनाईन्या रागादिजेतृत्वाजिनः केवलानि-परिपूर्णानि ज्ञानादीनि यस्य सन्ति स केवलीति, सिद्धत्वस्य कर्मक्षपणस्य च एकसमये सम्भवात् प्रथमसमयसिद्धस्येत्यादि व्यपदिश्यते । असिद्धानां तु हास्यादयो विकास भवन्तीति हास्य तावच्चतुःस्थानकावतारित्वादाह चउहि ठाणेहि हासुप्पत्ती सिया त-पासित्ता भासित्ता सुणेत्ता संभरेत्ता (सू० २६९) । चउन्धिहे अंतरे पं० त०-कट्ठतरे पम्हंतरे लोहंतरे पत्थरंतरे, एवामेव इत्थीए वा पुरिसस्स वा चउब्बिहे अंतरे प त-कट्टतरसमाणे पम्हंतरसमाणे लोहंतरसमाणे पत्थरंतरसमाणे (सू० २७०) । चत्तारि भयगा ५० त०-दिवसभयए जत्ताभयए उच्चत्तभयए कप्पड[कब्बाल]भयए (सू० २७१) । चत्तारि पुरिसज्जाया पंत-संपागडपडिसेवी णाम ܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀ ||२८६॥ Jan Education For Private & Personal use only www.jainelibrary.org
SR No.600142
Book TitleSthanang Sutra Dipika Vrutti
Original Sutra AuthorN/A
AuthorVimalharsh Gani, Mitranandvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages454
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy