________________
श्रीस्थानाङ्ग
सूत्र
दीपिका वृत्तिः ।
॥२८७॥
Jain Education Internall
मेगे णो पच्छन्नपडिसेवी, पच्छन्नपडिसेवी नाममेगे नी संपागडपडिसेवी, एगे संपागडपडिसेवी वि एच्छन्नपडि सेवी वि. पगे नो संपागडपडिसेवी णो पच्छन्नपडिसेवी (सृ० २७२) ।
'उही 'त्यादि, हसन हास:-हासमोहनीयजनितो विकारस्तस्योत्पत्तिरुत्पादो हासोत्पत्तिः, 'पासित्त'त्ति दृष्ट्वा विदूषकादिचेष्टां चक्षुषा तथा भाषित्वा किश्चिच्चसूरिवचन तथा श्रुत्वा श्रोत्रेण परोकं तथाविधवावाक्य तथा तथाविधमेव वेष्टवाक्यादिकां स्मृत्वा हसतीति शेषः एवं दर्शनादीनि हासकारणानि भवन्तीति । असिद्धानामेव धर्मान्तरनिरूपणा दृष्टान्तदाष्टन्तिकार्थवत् सूत्रयम्, 'कट्ठे'त्यादि, काष्ठस्य च काष्ठस्य वेति काष्ठयोरन्तर-विशेषो रूपनिर्माणादिभिरिति काष्ठान्तरमेवं पक्ष्म-कर्णासरूतादि पक्ष्मणोरन्तरं विशिष्टसौकुमार्यादिभिः, लोहान्तरं अत्यन्तच्छेदकत्वादिभिः, प्रस्तरान्तरं चिन्तितार्थप्रापणादिभिरिति 'एवमेव' काष्ठाद्यन्तरवत् स्त्रिया वा स्त्र्यन्तरापेक्षया पुरुषस्य वा पुरुषान्तरापेक्षया, वाशब्दों स्त्रीपुंसयोश्रातुर्विध्यं प्रति निर्विशेषताख्यापनार्थी, काष्ठान्तरसमानंतुल्यमन्तरं - विशेषो विशिष्टपदवीयोग्यत्वादिना पक्ष्मान्तरसमान वचनसुकुमारतयैव लोहान्त समान स्नेहच्छेदेन परीपादौ निर्भङ्गत्वादिभित्र प्रस्तरान्तरसमान चिन्तातिक्रान्तमनोरथपूरकत्वेन विशिष्टगुणवद्वयपदवीयोग्यत्वादिना चेति । अनन्तरमन्तरमुकमिति पुरुषविशेषान्तरनिरूपणाय भृतकसूत्र तत्र भ्रियते-पोप्यते स्मेति भृतः स एवानुकम्पि भृतकः कर्म्मर इत्यर्थः, प्रतिदिवस नियतमूल्येन कर्म्म हरणार्थ यो गृह्यते स दिवसभृतकः १, यात्रा - देशान्तरगमनं तस्यां सहाय इति भ्रियते यः स यात्राभृतकः २ मूल्यकालनियमं कृत्वा यो नियत यथावसरं कर्म कार्यते स उच्चताभृतकः ३. कव्वाडभृतकः - क्षितिखानकः ओडादिः यस्य स्वं कम्यते द्विस्ता त्रिस्ता वा त्वया भूमिः
For Private & Personal Use Only
सू० २६९-२७२ ।
॥२८७॥
| www.jainelibrary.org