SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ सू०२६७-२६८। श्रीस्थानाङ्ग सूत्रदीपिका वृत्तिः । ܀܀܀ ܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀ ॥२८॥ ते चाष्टादयोऽपि भवन्तीत्युच्यते-द्वाविंशति रति, चत्वारों यमा एव यामा निवृत्तयों यस्मिन् स तथा 'बदिद्धादाणाओ'त्ति बहिर्दा-मैथुन परिग्रहविशेष आदान च-परिग्रहस्तयोद्वन्द्वकत्वमथवा आदीयत इत्यादान-परिग्राद्य वस्तु तच धर्मोपकरणमपि भवत्यत आह-बहिस्ताद्-धर्मोपकरणाद् बहिर्यदिति, इह च मैथुन परिग्रहेऽन्तर्भवति, न ह्यपरिगृहीता योपिद भुज्यत इति प्रत्याख्येयस्य प्राणातिपातादेश्चतुर्विधत्वाच्चतुर्यामता धर्मास्येति, इयं चेह भावना-मध्यमतीर्थकराणां विदेहकानां च चतुर्यामधर्मस्य पूर्वपश्चिमतीर्थकरयोश्च पञ्चयामधर्मस्य प्ररूपणा शिष्यापेक्षया, परमार्थतस्तु पञ्चयामस्येवोभयेपामप्यसौ, प्रथमपश्चिमतीर्थकरतीर्थसाधव ऋजुजडा वक्रजडाश्चेति तत्वादेव परिग्रहो बर्जनीय इत्युपदिष्टे मैथुनवर्जनमवोद्धं पालयितु च न क्षमाः, मध्यमविदेह जतीर्थकरतीर्थसाधवस्तु ऋजुप्रज्ञत्वात् तद्रोढुं बर्जयितुं च क्षमा इति । अनन्तरोकतेभ्यः प्राणातिपातादिभ्योऽनुपरतोपरतानां दुर्गतिमुगती भवतः, तद्वन्तश्च ते दुर्गतेतरा भवन्तीति दुर्गतिसुगत्यात्मकपरिणामयोर्दुर्गतमुगतानां च भेदान् सूत्रचतुष्टयेनाह चत्तारि दुग्गईओ पं० त०-णेरइयदुग्गती तिरिक्खजोणियदुग्गती मणुस्सदुग्गती देवदुरगती १, चत्तारि सोग्गईओ ६० त०-सिद्धिसोग्गई देवसोग्गई मणुस्ससोग्गई सुकुलपच्चायाती २, चत्तारि दुग्गया ५० त०-नेरयदुग्गया तिरिक्खजोणियदुग्गया मणुस्सदुग्गया देवदुग्गया ३, चत्तारि सुग्गया पं० २०-सिद्धसोग्गया जाव सुकुलपञ्चायाया ४ (सू० २६७) । पढमसमयजिणस्स ण चत्तारि कम्मंला खीणा भवति, त-णाणावरणिज दसणावरणिज मोहणिज्ज अंतराश्य, उप्पन्नणाणदसणधरे अरहा जिणे केवली चत्तारि कम्मंसे घेदेइ. - वेदणिज्ज आज्यणाय गोय २, पढमसमयसिद्धस्स ण चत्तारि कम्मंसा जुगव खिज्जति २०-वेगणिज्ज आउय णाम गोय ३ (सू० २६८)। ܀܀ ܀ ܀ ܀ ܀ ܀ ܀ ܀ ܀ ܀ ܀ ܀ ܀ ܀ ܀ ܀ ܀ ܀܀܀܀܀܀܀ ॥२८॥ Jain Education For Private & Personal use only www.jainelibrary.org
SR No.600142
Book TitleSthanang Sutra Dipika Vrutti
Original Sutra AuthorN/A
AuthorVimalharsh Gani, Mitranandvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages454
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy