SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्ग सू०२६६। दीपिका वृत्तिः । ||२८४॥ वेरमण १, सव्वेसु वि ण महाविदेहेसु अरहंता भगवंतो चाउज्जाम धम्म पण्णवयंति, त-सव्वाओ पाणाइचायाओ बेरमण, जाव सब्वाओ बहिद्धादाणाओ वेरमण (सू० २६६) । तत्र प्रमीयते-परिच्छिद्यते येन वर्षशतपल्योपमादि तत् प्रमाण, तदेव कालः प्रमाणकालः, स च अद्धा| कालविशेष एव दिवसादिलक्षणो मनुष्यक्षेत्रान्तर्वतीति, उक्त च-"दुविहो पमाणकालो, दिवसपमाण च होइ राई य । चउपोरिसिओ दिवसो, राई चउपोरिसी चेव ॥१॥"त्ति, यथा-यत्प्रकार नारकादिभेदेनायु:-कर्म विशेषो यथायुस्तस्य रौद्रादिध्यानादिना निर्वृत्तिः-बन्धन तस्याः सकाशाद्यः कालो-नारकादित्वेन स्थिति वानां स यथायुनिवृत्तिकालः, अयमप्यद्धाकाल एवायुष्ककर्मानुभवविशिष्टः, सर्वसंसारिजीवानां वर्त्तनादिरूप इति । मरणस्यमृत्योः काल:-समयो मरणकालः, अयमप्यद्धासमयविशेष एव, मरणविशिष्टो मरणमेव वा कालो, मरणपर्यायत्वादुक्तं च-"कालोति मय मरण, जडेह मरण गोत्ति कालगओ । तम्हा स कालकालो, जो जस्स मओ मरणकालो ॥१॥"त्ति, तथा अद्धैव कालोऽद्धाकालः, कालशब्दो वर्णप्रमाणकालादिष्वपि प्रवर्त्तते, ततोऽद्धाशब्देन विशेष्यत इति, अयं च सूर्यक्रियाविशिष्टो मनुष्यक्षेत्रान्तर्वी समयादिरूपोऽवसेयः । द्रव्यपर्यायभूतस्य कालस्य चतुःस्थानमुकमिदानी पर्यायाधिकारात पुद्गलानां पर्यायभूतस्य परिणामस्य तदाह-'चउब्विहे' इत्यादि, परिणामोऽवस्थातोऽवस्थान्तरगमन, तत्र वर्णस्य-कालादेः परिणामोऽन्यथाभवन वर्णेन वा कालादिनेतरत्यागेन पुद्गलस्य परिणामो वर्णपरिणामः, एवमन्येऽपि। अजीवद्रव्यपरिणाम उक्तोऽधुना तु जीवद्रव्यस्य परिणामाः सूत्रपञ्चके(अपञ्चे)नाभिधीयन्ते-तत्र च 'भरते त्यादि सूत्रद्वयं व्यक, किन्नु पूर्वपश्चिमवर्जाः, किमुक्तं भवति ?-मध्यमका इति, -0000000000000000000000000000000000000000000000000000000000. । ॥२८॥ Jan Education For Private & Personal use only www.jainelibrary.org
SR No.600142
Book TitleSthanang Sutra Dipika Vrutti
Original Sutra AuthorN/A
AuthorVimalharsh Gani, Mitranandvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages454
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy