SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ सू०२६३-२६५॥ श्रीस्थानाग सूत्रदीपिका वृत्तिः । ॥२८३॥ विशेषतोऽभिहितानि तानि तथोपदिश्यन्ते, (यहा) 'वियत्ते'त्ति विशेषेण-अवस्थाद्यौचित्येन विशेषानभिहितमपि दत्त-वितीर्णमभ्यनुज्ञातमित्यर्थः, यत्किश्चिन्मभ्यस्थगीतार्थेन कृत्यमनुष्ठान तद् विदत्तकृत्य प्रायश्चित्तमेव, 'चियत्तकिच्चे'त्ति पाठान्तरतस्तु प्रीतिकृत्य वैयावृत्त्यादीति, प्रतिषेवणमासेवनमकृत्यस्येति प्रतिषेवणा, सा च द्विधा-परिणामभेदान प्रतिवेवणीयभेदाद्वा, तत्र परिणामभेदात्-“पडिसेवणा उ भावो, सो पुण कुसलोव्य होजऽकुसलो वा। कुसलेण होइ कप्पो, अकुसलपरिणामओ दप्पो ॥१॥"इत्यादि प्रतिषेवणा, तस्यां प्रायश्चित्तमालोचनादि, तथा संयोजनम्-एकजातीयातिचारमीलन संयोजना, यथा शय्यातरपिण्डो गृहीतः सोऽप्युद काहस्तादिना सोऽप्यभ्याहृतः सोऽप्याधार्मिकस्तत्र यत् प्रायश्चित्तं तत् संयोजनाप्रायश्चित्तं, तथा आरोपणमेकापराधप्रायश्चित्ते पुनः पुनरासेवनेन विजातीयप्रायश्चित्ताभ्यारोपणमारोपणा, यथा पञ्चरात्रिन्दिवप्रायश्चित्तमापन्नः पुनस्तत्सेवने दशरात्रिन्दिवमित्यादि । आरोपणया प्रायश्चित्तमारोपणाप्रायश्चित्तमिति, तथा परिकुचनमपराधस्य द्रव्यक्षेत्रकालभावानां गोपायनमन्यथा सतामन्यथा भणन परिकुञ्चना परिवञ्चना वा, तस्याः प्रायश्चित्तं परिकुञ्चनाप्रायश्चित्तम् , प्रायश्चित्त च कालापेक्षया दीयत इति कालनिरूपणासूत्रम् चउबिहे काले पंत-पमाणकाले अहाउयणिवत्तिकाले मरणकाले अद्धाकाले (सू० २६४) । चउबिहे पुग्गलपरिणामे पं० त०-दाणपरिणामे गंधपरिणामे रसपरिणामे फासपरिणामे (सू० २६५)। भरहेरवरसु ण वासेसु पुरिमपच्छिमवजा मज्झिमगा वावीस अरहंता भगवंतो चाउज्जाम धम्म पण्णवयंति, तंजहा-सब्याओ पाणाइवायाओ वेरमण, एवं सवाओ मुसाबायाओ, सव्वाओ अदिण्णादाणाओ, सव्वाओ वहिद्धादाणा[परिग्गहा]ओ For Private & Personal use only ॥२८३॥ Jain Education inte
SR No.600142
Book TitleSthanang Sutra Dipika Vrutti
Original Sutra AuthorN/A
AuthorVimalharsh Gani, Mitranandvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages454
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy