SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्ग सू०२५८-२६१ । सूत्र दीपिका वृत्तिः । ॥२८०॥ ఉంచరించవలపరిచిన तत्र मानं धान्यमानं सेतिकादि रसमानं कर्षादि १ उन्मानं तुलाकर्षादि २ अवमानं हस्तादि ३ गणितमेकादि ४ प्रतिमानं गुञ्जावल्लादीति ५, क्षेत्रमाकाशं तस्य प्रमाण द्विधा-प्रदेशनिष्पन्नादि, तत्र प्रदेशनिष्पन्नमेकप्रदेशावगाढादि असङ्ख्येयप्रदेशावगाढान्तं, विभागनिष्पन्नमगुल्यादि, काल:-समयस्तन्मानं द्विधा-प्रदेशनिष्पन्नमेकसमयस्थित्यादि असङ्ख्येयसमयस्थित्यन्तं, विभागनिष्पन्नं समयावलिकेत्यादि, क्षेत्रकालयो व्यत्वे सत्यपि भेदनिर्देशो जीवादिद्रव्यविशेषकत्वेनानयोस्तत्पर्यायताऽपीति द्रव्याद्विशिष्टताख्यापनार्थः, भाव एव भावानां वा प्रमाण भावप्रमाण गुणनयसङ्ख्यादिभेदभिन्न, तत्र गुणा-जीवस्य ज्ञानदर्शनचारित्राणि, तत्र ज्ञानं प्रत्युक्षानुमानोपमानागमरूपं प्रमाणमिति, नया-नैगमादयः, सङ्ग्या-एकादिकेति ॥ देवाधिकारे एवेदं सूत्रचतुष्टयम्--- चत्तारि दिसाकुमारिमहत्तरियाओ पत-रूवा रूयंसा सुरुवा रूयावती, चत्तारि विज्जुकुमारिमहत्तरियाओ पं० त०-चित्ता चित्तकणगा सतेरा सोयामणी [सू० २५९] । सक्कस्स ण देविदास देवरण्णो मज्झिम. परिसाए देवाण चत्तारि पलिओवमाई ठिई ५०, ईसाणस्स देविंदस्स देवरण्णो भज्झिमपरिसाए देवीण चत्तारि पलिओवमाई ठिई ५० (सू० २६०) चउविहे संसारे पं० २०-दब्वसंसारे खेत्तस सारे कालस'सारे भावससारे [सू० २६१] । ___ 'चत्तारि दिसा.' इत्यादि सुगम, नवरं दिक्कुमार्यश्च ता महत्तरिकाश्च-प्रधानतमाः तासां वा महत्तरिका दिक्कुमारीमहत्तरिकाः, एता मध्यरुचकवास्तव्या अहतो जातमात्रस्य नालकल्पनादि कुर्वन्तीति, विद्युत्कुमारीमहत्तरिकास्तु विदिग्रुचकवास्तव्याः, एताश्च भगवतो जातमात्रस्य चतसृष्वपि दिक्षु स्थिता दीपिकाहस्ता गायन्तीति । Jain Education in For Private & Personal use only
SR No.600142
Book TitleSthanang Sutra Dipika Vrutti
Original Sutra AuthorN/A
AuthorVimalharsh Gani, Mitranandvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages454
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy