________________
सू०२५६-२५८1
श्रीस्थानाङ्ग
सूत्रदीपिका वृत्तिः ।
॥२७॥
(खिप्पगती) सीहगई सीहविक्कमगई, अमियवाहणस्स तुरियगई सिग्धगई [खिप्पगती] सीहविक्कमगई सीहगई, वेलंबस्स काले महाकाले अंजणे रिटूठे, पभंजणस्स काले महाकाले रिटूठे अंजणे, घोसस्स आवत्ते वियावत्ते णंदियावत्ते महाणंदियावत्ते, महाघोसस्स आवत्ते सि(वि)यावत्ते महाणंदियावत्ते णंदियावत्ते २०, सक्कस्स ण सोमे जमे वरुणे वेसमणे, ईसाणस्स सोमे जमे वेसमणे वरुणे, एवं एगंतरिया जावच्चुतस्स, चउब्बिहा वायकुमारा पं० त०-काले महाकाले वेलवे पभंजणे [सू० २५६] । चउव्विहा देवा पं० त-भवणवासी वाणमंतरा जोइसिया वेमाणिया (सू० २५७) । चउबिहे विमाणे ५० त०-दव्वप्पमाणे खेत्तप्पमाणे कालप्पमाणे भावप्पमाणे (सू० २५८) । ___ सर्वाणि मुगमानि, नवरमिन्द्रः परमैश्वर्ययोगात् , प्रभुमहान् वा महत्त्वाद् गजेन्द्रवत , राजा तु राजनाद् दीपनात शोभाववादित्यर्थः आराध्यत्वाद्वा, एकार्थों वैताविति, दाक्षिणात्येषु यो नामतः तृतीयो लोकपालः स औदीच्येषु चतुर्थश्चतुर्थस्त्वितर इति । एवं 'एगंतरिय'त्ति, यन्नामानः शक्रस्य तन्नामान सनत्कुमारब्रह्मलोकशुक्रपाणतेन्द्राणां तथा यन्नामान ईशानस्य तन्नामान एव माहेन्द्रलान्तकसहस्राराच्युतेन्द्राणामिति । कालादयः पातालकलशस्वामिन इति । चतुर्विधा देवा इत्युक्तम्, एतच्च सङ्ग्याप्रमाणमिति प्रमाणप्ररूपणसूत्र, तत्र प्रमितिः प्रमीयते वा-परिच्छिद्यते येनार्थस्तत्प्रमाण, तत्र द्रव्यमेव प्रमाणं दण्डादिद्रव्येण वा धनुरादिना शरीरादेव्यैर्वा दण्ड हस्ताङ्गुलादिभिर्द्रव्याणां वा जीवधर्माधर्मादीनां द्रव्ये वा परमाण्यादी पर्यायाणां द्रव्येषु वा तेष्वेव तेषामेव प्रमाण द्रव्यप्रमाणम् , एवं यथायोगं सर्वत्र विग्रहः कार्यः, तत्र द्रव्यप्रमाण द्विधा-प्रदेशनिष्पन्न विभागनिष्पन्नं च, तत्राद्य परमाण्वाद्यनन्तप्रदेशिकान्तं, विभागनिष्पन्नं पञ्चधा-मानादि,
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
॥२७॥
Jain Educaton International
For Privals & Fersonal use only
www.jainelibrary.org