________________
श्रीस्थानाङ्ग
सूत्र
दीपिका
वृत्तिः ।
॥२७८॥
Jain Education Intern
यतीति, एवमुपशमयति-निवर्त्तयति पापं कर्म्म वा । 'अम्मुठेइ 'त्ति अभ्युत्थानं करोति न कारयति परेण, संविनपाक्षिको लघुपर्यायो वा कारयत्येव गुरुः, उभयवृत्तिर्वृषभादिः, अनुभयवृत्तिर्जिनकल्पिको विनीतो वेति । एवं वन्दनादिसूत्रेष्वपि, नवरं वन्दते द्वादशावर्त्तादिना, सत्करोति वस्त्रादिदानेन, सन्मानयति स्तुत्यादिगुणोन्नतिकरणेन, पूजयति उचितपूजाद्रव्यैरिति वाचयति- पाठयति, 'नो वायावेद' आत्मानमन्येनोपाध्यायादिः, द्वितीये शैक्षकः, तृतीये वचिद् ग्रन्थाऽन्तरेऽनधीती, चतुर्थे जिनकल्पिकः । एवं सर्वत्रोदाहरणं स्वबुद्धया योजनीयम् प्रतीच्छतीति सूत्रार्थी गृह्णाति, पृच्छतीति-प्रश्नयति सूत्रादि, व्याकरोति वृते तदेवेति सूत्रार्थवर : (सूत्रवरः) - पाठकः, अर्थ बोद्धा, अन्यस्तु भयधरः, चतुर्थस्तु जड इति ॥ पुरुषः धिकारादेव देवविशेषपुरुषनिरूपणपराणि लोकपालादिसूत्राणि -
चमरस्स णं असुरिंदस्स असुरकुमाररण्णो चत्तारि लोगपाला पं० त० - सोमे जमे वरुणे वेलमणे, एवं बलिस्सवि सोमे जमे वेसमणे वरुणे धरणस्स कालवाले कोलवाले सेलवाले संखवाले, एवं भूतानंदस्स कालवाले कोलवाले संखवाले सेलवाले, वेणुदेवस्स चित्ते विचित्ते चित्तपक्खे विचित्तपक्खे, वेणुदाि चित्ते विचिते विचित्तपत्रखे चित्तपक्खे, हरिकंतस्स पसे सुप्पमे पभकते सुप्पभकंते, हरिस्सहस्त पभे सुपभे सुप्पभक ते पभकते, अग्गिसिहस्स तेऊ तेउसिहे तेउकंते तेउप्पभे, अग्गिमाणवस्स तेऊ तेउसिहे तेडपभे तेक ते पुण्णस्स रुपे रूपसे रूपकते रूपप्पभे, विसिस्स रूये रूयंसे रूयप्पभे रूयकते, जलकतस्स जले जलइए जलक ते जलप्पमे जलप्पहस्स जले जलरए जलप्पमे जलकते, अमियगतिस्स तुरियगई सिग्धगई
For Private & Personal Use Only
सू०२५५-२५६ ।
॥२७८॥
www.jainelibrary.org