SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्गसूत्रदीपिका वृत्तिः । ॥२७७॥ Jain Education Internal चत्तारि पुरिसजाया पं० त ० - आवायभद्दप णाममेगे णो संवासभद्द १, संवासभद्दण् णाममेगे णो आवायभद्द २, पगे आवायभर विसंवासभद्दए वि ३, एगे णो आवायभद्दए णो संवासभद्दए ४, १, चत्तारि पुरिसजाया पं० त० - अपणो णाममेगे बज पासइ णो परस्स, परस्स णाममेगे वज्ज' पासर ४, २ चत्तारि पुरिसज्जाया पं० त० - अप्पणो णाममेगे वज्ज उदीरेह णो परस्स ४, ३, चत्तारि पुरिसज्जाया पं० त० - अप्पणो णाममेगे वज्ज' उवसामेइ णो परस्स ४, ४ चत्तारि पुरिसज्जाया पं० त० - अब्भुट्ठे णाममेगे णो अभुट्टा ४, ५, एवं वंदर णाममेगे णो वदावे ४, ६, एवं सकारेर ४, ७, सम्माणे ४, ८, पूण्ड ४ ९ वाह ४ १०, पडिच्छ ४, ११, पुच्छर ४, १२ वागरे ४ १३, सुत्तधरे णाममेगे णो, अत्यधरे अत्थधरे णाममेगे णो सुत्तधरे ४. १४ (सू० २५५) | सुगम, नवरमापतनमापातः - प्रथममीलकस्तत्र भद्रको भद्रकारी दर्शनालापादिना सुखकरत्वात्, संवासश्चिरं सहवासः तस्मिन् न भद्रको हिंसकत्वात् संसारकारणनियोजकत्वाद्वेति, संवासभद्रकः सह संवसतामत्यन्तोपकारितया नो आपात भद्रकः अनालापकठोरालापादिना एवं द्वावन्यौ । ' वज्ज' 'ति वर्ज्यत इति वर्ज्यम् अवद्य वा अकारलोपात् वज्रवद् वज्रं वा गुरुत्वाद्धिसाऽनृतादि पापं कर्म तदात्मनः सम्बन्धि कलहादौ पश्यति पश्चात्तापावितत्वात् न परस्य तं प्रत्युदासीनत्वात् अन्यस्तु परस्य नात्मनः साभिमानत्वात् इतर उभयोः, निरनुशयत्वेन यथावद्वस्तुवोधात् अपरस्तु नोभयोर्विमूढत्वादिति । दृष्ट्वा चैकः आत्मनः सम्बन्धि अवद्यमुदीरयति-भणति यदुत मया कृतमेतदिति, उपशान्तं वा पुनः प्रवर्त्तयत्यथवा वज्रं कर्म्म तदुदीरयति - पीडोत्पादनेन उदये प्रवेश For Private & Personal Use Only सू० २५५ । ॥२७७॥ www.jainelibrary.org
SR No.600142
Book TitleSthanang Sutra Dipika Vrutti
Original Sutra AuthorN/A
AuthorVimalharsh Gani, Mitranandvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages454
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy