SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ सु०४८-४९ श्रीस्थानात दीपिका वृत्तिः ॥१९॥ अन्यत्र पुनरिह स्थाने आयतमभिधीयते. तदेवेह दीर्घहस्वपृथुलशब्दै विभज्योक्तमायतधर्मत्वादेषां, तच्चायतं प्रतरघनश्रेणिभेदात् त्रिधा, पुनरेकैकं समविषमप्रदेशमिति पोढा । 'परिमंडले' त्ति, परिमण्डलसंस्थानं च वलयाकारं प्रतरघनभेदाद् द्विविधमिति, रूपभेदो वर्णः, स च कृष्णादिः पञ्चधा प्रतीत एव, नवरं हारिद्र:पीतः, कपिशादयस्तु संसर्गजा इति न तेषामुपन्यासः । गन्धो द्वेधा-सुरभिर्दुरभिश्च । रसः पञ्चधा, तत्र श्लेष्मनाशकृत् तिक्तः १, वैशद्यछेदनकृत् कटुकः २, अन्नरुचिस्तम्भनकृत् कषायः३, आश्रवणक्लेदनकृदम्ल: ४ हादनबहणकृन्मधुरः ५, संसर्गजो लवण इति नोक्तः । स्पर्शोऽष्टधा, कर्कशः कठिनोऽनमनलक्षणः १, यावत्करणान्मृद्वादयः पडन्ये, तत्र मृदुः सम्नतिलक्षणः २, गुरुरधोगमनहेतुः३, लघुः प्रायस्तियगृर्ध्वगमनहेतुः ४, शीतो वैद्यकृत् स्तम्भनस्वभावः ५, उष्णो मार्दवपाककृत् ६, स्निग्धः संयोगे सति संयोगिनां बन्धनकारणं ७, रुक्षस्तथैवाबन्धकारणमिति ८ । उक्ता पुद्गलधर्माणामेकता, इदानीं पुद्गलालिङ्गितजीवाप्रशस्तधर्माणामष्टादशानां पापस्थानाभिधानानां स्वरूपमाह एगे पाणाइवाए जाव पगे परिग्गहे, पगे कोहे जाव लोमे, एगे पेज्जे एगे दोसे जाव एगे परपरिवाप, एगा अरतीरतो, पग मायामोसे पगे मिच्छाद सणसल्ले, (सू० ४८) एगे पाणाइवायवेरमणे जाव परिग्गहवेरमणे, एगे कोहविवेगे जाव मिच्छादसणसल्लविवेगे (सू०४९) 'एगे पाणाइवाए' त्यादि प्राणाः-उच्छ्वासादयस्तेषामतिपातन-प्राणवता सह वियोजनं प्राणातिपातो हिंसेत्यर्थः, उक्तं च-"पञ्चेन्द्रियाणि त्रिविधं बलं च, उच्छ्वासनिःश्वासमथान्यदायुः। प्राणा दशैते भगवदभिरुक्ताः, तेषां वियोजीकरणं For Private & Personal use only ॥१९॥ JanEducation Inte ItFlwww.jainelibrary.ory
SR No.600142
Book TitleSthanang Sutra Dipika Vrutti
Original Sutra AuthorN/A
AuthorVimalharsh Gani, Mitranandvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages454
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy