SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ सू०२५२-२५४। श्रीस्थानाङ्ग सूत्रदीपिका वृत्तिः । ॥२७५॥ 1000000000000000000000000000000000000000000000000000000 चत्तारि अत्थिकाया अजीवकाया ५० त०-धम्मत्थिकाए अधम्मत्थिकाए आगासत्थिकाए पोग्गलस्थिकाए, चत्तारि अत्थिकाया अरूविकाया पं० त०-धम्मत्थिकाए अधम्मत्थिकाए आगासत्थिकाए जीवत्थिकाए [सू० २५२] । चत्तारि फला पत-आमे णाममेगे आममधुरे १ आमे णाममेगे पक्कमधुरे २ पक्के णाममेगे आममहुरे ३ पक्के णाममेगेपक्कमधुरेट,पवामेव चत्तारि पुरिसजाया पं० त०-आमे णाममेगे आममहुरफलसमाणे, ४ (सू० २५३)। चउबिहे सच्चे ५० तं०-कायुज्जुयया भासुजुयया भावुज्जुयया अविसंवादणाजोगे,चउबिहे मोसे पं०२०-कायअणुज्जुयया भासअणुज्जुयया भावअणुज्जुयया विसंवादणाजोगे, चउबिहे पणिहाणे पंत-मणपणिहाणे वइपणिहाणे कायपणिहाणे उवगरणपणिहाणे, एवं णेरइयाण पंचिंदियाण जाय वेमाणियाण २४, चउब्धिहे सुप्पणिहाणे ५० त०-मणसुप्पणिहाणे जाव उवगरणसुप्पणिहाणे, एवं जाव संजयमणुस्सस्सवि [मणुस्साणवि], चउबिहे दुप्पणिहाणे ५० त०मणदुप्पणिहाणे जाव उवगरणदुप्पणिहाणे, एवं पंचिदियाण जाव वेमाणियाण २४ (सू० २५५) । _ 'अस्थिकाय'त्ति अस्तीत्ययं त्रिकालवचनो निपातः, अभूवन् भवन्ति भविष्यन्ति चेति भावना, अतोऽस्ति च ते प्रदेशानां कायाश्च राशय इति, अस्तिशब्देन प्रदेशाः क्वचिदुच्यन्ते, ततश्च तेषां वा कायाः अस्तिकायाः, ते चाजीवकाया अचेतनत्वादिति । अस्तिकाया मूर्तामूर्ता भवन्तीत्यमूर्तप्रतिपादनायारूप्यस्तिकायसूत्र, रूपंमूर्तिर्वर्णादिमत्वं तदस्ति येषां ते रूपिणस्तत्पर्युदासादरूपिणोऽमृत इति । अनन्तरं जीवास्तिकाय उक्तः, तद्विशेषभूतपुरुषनिरूपणाय फलसूत्रम् , आममपक्वं सद् आममिव मधुरम् आममधुरमीपन्मधुरमित्यर्थः, तथा आम सत् पक्वमिव मधुरमत्यन्तमधुरमित्यर्थः, तथा पक्वं सद् आममधुरं प्राग्वत् , तथा पक्वं सत् पक्वमधुरं प्राग्वदेवेति, 00000000000000000000000000000000000000000000000000004 ॥२७॥ Jan Education International For Private & Personal use only www.jainelibrary.org
SR No.600142
Book TitleSthanang Sutra Dipika Vrutti
Original Sutra AuthorN/A
AuthorVimalharsh Gani, Mitranandvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages454
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy