________________
श्रीस्थानाङ्ग
सूत्र
दीपिका वृत्तिः ।
॥२७३॥
Jain Education Intern
सर्वसावद्यविरतिः, प्रत्याख्यानमुदाहृतम् । तदावरणसं ज्ञातस्तृतीयेषु निवेशिता ||३|| शब्दादीन् विषयान् प्राप्य, सज्ज्वलन्ति यतो मुहुः । अतः सञ्ज्वलनाद्दानं चतुर्थानामिहोच्यते ||४|| इति, एवं मानादिभिरपि दण्डकत्रयम् । 'आभोगणिव्वत्तिए'त्ति आभोगो-ज्ञानं तेन निर्वर्त्तितो यज्जानन् कोपविकारादि (विपाकादि) रुष्यति, इतरस्तु यदजानन्निति, उपशान्तः-अनुदयावस्थः, तत्प्रतिपक्षोऽनुपशान्तः, एकेन्द्रियादी नामा भोग निर्वर्त्तितस्तु तद्भवापेक्षयाऽपि, उपशान्तो नारकादीनां विशिष्टोदयाभावात्, अनुपशान्तो निर्विचार एवेति, एवं मानादिभिरपि दण्डकत्रयम् । इदानी कपायाणामेव कालत्रयवर्त्तिनः फलविशेषा उच्यन्ते
जीवा चउहि ठाणेद्दि अट्ठ कम्मपगडीओ चिणिसु त ० - कोहेण माणेण मायाए लोभेण एवं जाव मणियाण २४, एवं चिणंति एस दंडओ, एवं चिणिस्संति पस दंडओ एवमेतेण तिण्णि दंडगा, एवं उवचिणि उवचिणंति उवचिणिस्संति, बंधिसु ३ उदीरेंसु ३, वेदेसु ३ णिज्जरेंसु ३ जाव वेमाणियाणं, एवं Raha पर तिणि तिष्णि दंडगा भाणियव्वा, जाव णिज्जरिस्संति [सू० २५०] । चत्तारि पडिमाओ पं० त०समाहिपडिमा उवाणपडिमा विवेगपडिमा विउस्सग्गपडिमा चत्तारि पडिमाओ पं० त०- भद्दा सुभद्दा महाभद्दा सव्वओभद्दा, चत्तारि पडिमाओ पं० त० - खुड्डिया मोयपडिमा महल्लिया मोयपडिमा जवमज्झा पडिमा वरमज्झा पडिमा ( सू० २५१) । 'जीवा ण'मित्यादि गतार्थ, नवरं चयनं कषायपरिणतस्य कर्म्मपुद्गलोपादानमात्रम्, उपचयनं - चितस्याबाधाकाल' मुक्त्वा ज्ञानावरणीयादितया निषेकः, स चैवं प्रथमस्थितौ बहुतरं कर्म्मदलिक निषिञ्चति ततो द्विती
For Private & Personal Use Only
सू० २४९-२५१ ।
॥२७३॥
www.jainelibrary.org